Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
८७८
काव्यमाला ।
अहो दुहामंहसां दुरन्तदुरितानां दुहां द्रोहकारिकाणां मूलादुच्छेदविधायकानां च पुनर्यो मुनीन्द्रः कार्यं खशरीरमशूशुषत् विकटोत्कटतपोभिः कृत्वा शोषयति स्म । कृशीकृतवानित्यर्थः ॥
गुरोः समीपे विजयादिदानवाचंयमेन्दोर्विधिना व्रतीन्द्रः ।
आलोचनां द्विर्महयांबभूव लोकद्वयस्येव विशुद्धये सः ॥ ९४ ॥
व्रतीन्द्रो हीरसूरिर्गुरोः स्वधर्माचार्यस्य तपस्यादातुर्वा विजय इति पदमादौ यस्य तादृशस्य दाननान एतावता विजयदानसंज्ञस्य वाचंयमेन्दोः सूरेः समीपे पार्श्वे विधिना शास्त्रोक्तप्रकारेण द्विर्वारद्वयमालोचनां निःशल्यत्वेन निजाशेषपापप्रकाशनपूर्वकप्रायश्चित्तविशेषं ग्रहयांबभूव गृह्णाति स्म । 'गृह्णाति द्रहयते लाति' इति क्रियाकलापे । उत्प्रेक्ष्यते—लोकयोरिहलोकपरलोकयोर्वर्तमानामुक भवयोर्द्वयस्य युगलस्य विशुद्धये निर्मलीकरणायेव ॥
उपोषणानां त्रिशर्ती व्यतानीत्सूरीन्दुरा लोचनयोर्द्वयोः सः ।
समीहमानो मनसाधिगन्तुं पदं त्रिलोकाप्रभवं किमेषः ॥ ९९ ॥
यः पातिसाहिसंमानितः स जगद्विख्यात एष प्रत्यक्षलक्ष्योऽस्मदादीनां दृग्गोचरीभ• वन् सूरीन्दुहरसूरिचन्द्रो द्वयोरुभयोरालोचनयोर्द्विर्वार विहितदुः कृतालोचनप्रायश्चित्तयोरुपोषणानामुपवसनानां त्रिशतीं त्रयाणां शतानां समाहारस्त्रिशती तां सर्वाप्रेणेति संभाव्यते । व्यतानीत्करोति स्म । उत्प्रेक्ष्यते — त्रिलोकस्य । 'त्रिलोकनाथेन सता नख. द्विषः' इति रघौ । 'त्रिलोकनाथास्त्रिलोकपूज्यास्त्रिलोकेश्वरा इति बृहच्छान्तौ । त्रैलोक्यस्या उपरितनप्रदेशे भवमुत्पन्नं यत्पदं यत्स्थानं मनसा अधिगन्तुं प्राप्तुं मोक्षस्थानं लब्धुमधिगत्य प्राप्येत्यर्थः' इति तद्वृत्तिः । मनसा खचित्तेन कृत्वा समीहमान एष वाञ्छन्निव ॥
षष्ठात्सपादां द्विशतीं शमीन्द्रो व्यातन्तनीति स्म स नीतिचन्द्रः । साऽपि गव्यूतिशतद्वये स्वमाहात्म्यमिच्छञ्जिनवत्किमुर्व्याम् ॥ ९६ ॥ शमीन्द्रः शमवतां साधूनां मध्ये इन्द्रः पुरंदरो द्वयोरलोचनयोस्तथा अन्येऽपि सर्वे भूपतयः सपादां द्विशतीं पश्ञ्चविंशत्यधिकशतद्वयीं षष्ठानामुपवासद्वयलक्षणानां व्यातन्तनीति स्म कृतवान् । स किंलक्षणः । नीतौ न्याये चन्द्रः । अथ वा 'सान्द्र' इति पाठः । दृढः अतिशायिन्यायविधाता । तत्र विषये वयमेवं विद्मः । उत्प्रेक्ष्यते वा व्यूतीनां क्रोशानां साग्रे पञ्चविंशत्यधिके शतद्वये । सपादक्रोशशतद्वयप्रमाणे इत्यर्थः । इति हैमनाममालानुगत व्याख्यानम् । 'तस्यां यथा साप्रे च गव्यूतिशतद्वये -' इति । जिनवत्ती - र्थकरस्येव स्वस्य माहात्म्यं निजस्य सप्तानामीतीनां प्रशमनरूपादिकं महिमानमुर्व्या पृथिव्यां किमिच्छन् काङ्क्षन्निव ॥
Loading... Page Navigation 1 ... 937 938 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980