Book Title: Heer Saubhagya Mahakavyam
Author(s): Devvimal Gani, Shivdatta Pandit, Kashinath Sharma
Publisher: Kalandri Jain S M Sangh
View full book text ________________
८.
काव्यमाला। ब्रह्मव्रतधारिवशः क्रियारवाः पूर्णपोषधतः ॥ नवतपसा च तपखी सुसंक्भिागेन गोतमखामी । वैयावृत्त्येन जिनाः समताभावाच्च चारित्रम् ॥ ज्ञानं नूतनपठनात्संघा विरचितैः श्रुतज्ञानम् । जिनशासनोन्नतिकृतेस्तीर्थ त्वेभिभवेदहन ॥ एतदभिधानानि विंशविस्थानकानि आतनुते स्म विदधे । उत्प्रेक्ष्यते-निजस्यात्मनः विंशतिसंख्याकानि असमाधिरिति पदं पूर्व येषां तादृशानि स्थानानि । तानि यथा--अतित्वरितं प्रचलति, अप्रमार्य स्थानकं कुरुते, दुःप्रमाय॑ स्थानकं कुरुते, अन्यजनैः सह नारवल्क्लेशं का. रयति, पीठशय्यापट्टकादीनि अधिकानि रक्षयति, आचार्योपाध्यायरत्नाधिकानां संमुर्ख वक्ति, स्थविरादीन् घातयति, भूतानि विनाशयति, पुनः पुनः क्रोधं कुरुते, सदैव कोषतो भाषयितुमपि न शक्यते, पृष्ठे गुणवता विरुद्धं भाषते, मुहुर्मुहुनिश्चयभाषां माषते, अधिकरणान्युदीरयति, अकाले खाध्यायं कुरुते, अस्थण्डिलात्स्थाण्डिलं गच्छन् । पादौ न प्रमार्जयति खयं च खण्डितहस्ताभ्यां विहरति, अकाले दीर्घ बाढखरेण भाषते, खयं निःप्रयोजनं क्लेशं कुरुतें, गच्छभेदं स्वयं करोति परांश्च कारयति परैर्वा, यावद्भाखानुदयत्यस्तमयति च तावद्भुत, अशुद्धमानमप्याहार न मुञ्चति; एवंविधानि विंशत्यसमाधिस्थानकानि अपाकर्तुमना निराकर्तुकाम इवैषः ॥
चक्रे पुनर्निर्विकृतीः सहस्रे द्वे सूरिरद्वैतधृतिं दधानः ।, . किं संसृतिं निर्विकृति विधातुं हृषीकपढ़ेिं किमुत स्वकीयाम् ॥१०॥ सूरिः पुनर्यथा चाम्लानि तथैव द्वे सहस्रे सहस्रयोयीमेतावता विंशतिशतीं दधिदुग्ध-पक्कान-तैल-गुड-घृतरूपविकृतिपरित्यागरूपा निर्विकृतीस्तपोप्रहविशेषांश्चके कृतवान् । किंलक्षणः । धृति रसनारसलाम्पट्यपरित्यागमयीं संतोषं दधानो बिभ्राणः । उत्प्रेक्ष्यते-संमृति संसारं भूयो भूयों दोषोत्पादकत्वेन अनन्तजन्ममरणोपचयकारणलक्षणा विकृतिर्विकारस्तदहिताम् । विरलामित्यर्थः । कर्तुं विधातुमिव । उताथ वा खकीयां खात्मसंबन्धिनी हृषीकपतिमिन्द्रियंश्रेणीम् । पञ्चाक्षीमित्यर्थः । निर्विकृति विकारविकलां स्पर्शन-रसन-घ्राण-नयन-श्रवणानामिन्द्रियाणां स्पर्श-रस-गन्धरूप-शन्देषु प्रवृत्तिकरणलक्षणेषु तत्तद्यापारेषु मन्दीभवनानिवृत्तिकारिकां कर्तुमिव वा॥
स एकदन्तिस्फुरदेकसिक्थमुखानि तीवाणि तपांसि चक्रे । प्रभुः प्रणेतुं स्पृहयन्निवैकभवामनन्तामपि संसृति खाम् ॥ १०१॥
स सरिरेकदन्तिरेकस्मिन्वारके पात्रे । यत्रानवच्छिन्नं पानीयानादिकं पतेत्सा एकदतिरुच्यते । यस्मिंश्चैकमेव सिक्थं भुज्यते नान्यत्तदेकसिक्थमेकदन्त्या स्फुरद्दीप्यमानम्। युक्तमित्यर्थः । एकसिक्थं तत्प्रमुखमाद्यं येषु तादृशानि तीव्राणि अतिकठिनानितपांसि चक्रे विनिर्मितवान् । उत्प्रेक्ष्यते-अनन्तां स्वभावपरिणामेन न विद्यते अन्तो ऽवसानं यस्यास्तादृशीं खां खकीयां संसृति संसारमेक एव भवोऽवतारो यस्यास्तादृशीं प्रणेतुं निर्मातुं स्पृहयन्निव ॥
Loading... Page Navigation 1 ... 939 940 941 942 943 944 945 946 947 948 949 950 951 952 953 954 955 956 957 958 959 960 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980