Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अध्ययन २ गा.. ८-९ स्थनेमि प्रति राजीमत्युपदेशः
१४५ होकर संजम संयमको चर-पालो । भावार्थ-राजीमती स्थनेमिसे कहती है कि हम दोनों उच्च कुलों में उत्पन्न हुए हैं, अतः उगले हुए विपको वापिस पीजानेवाले गन्धन सापोंके समान हमको नीच न होना चाहिए ॥ ८॥
टीका-'अहं च' इत्यादि । चद्वयं समुच्चयार्थम् , हे रथनेमे ! अहं राजीमती भोंगराजस्य-तन्नन्ना प्रसिद्धस्य अस्मीतिशेपः, अहं भोगराजस्य पौत्रीति भावः। वं च अन्धकरणेः तन्नान्ना प्रसिद्धस्य असि, अन्धकवृष्णिपौत्रोऽसीत्यर्थः। ततः कि ? तदाह-कुलेबंशेऽर्थानिष्कलङ्के गन्धनौबन्धनकुलसम्भूतसर्पसदृशौ, 'आवा' मिति गम्यते; माभूव नभवेत्र, तस्मात् निभृतः निश्चलो विषयादिभिरक्षोभ्यः सन् संयमम् अनश्वरमुखसाधनभूतं निरवद्यक्रियाऽनुष्ठानं चर-पालय। इति गाथार्थः८ मूलम्-जइ त काहिसि भावं, जा जा दिच्छसि नारिओ ।
वायाविड व्व हडो, अटिअप्पा भविस्ससि ॥ ९ ॥ छाया-यदि त्वं करिष्यसि भावं, या या द्रक्ष्यसि नारीः ।
वाताविद्ध इव हडो,ऽस्थितात्मा भविष्यसि ॥ ९ ॥ सान्वयार्थः-जह यदि तंतुम जा जा-जो-जो नारिओम्त्रीको दिच्छसिम्देखोगे (उन-उनपर) भावंचुरे विचार काहिसिम्करोगे तो चायाविद्धन्च
"अहं च' इत्यादि । हे रथनेमि ! मैं (राजीमती) भोगराजकी पोती और उग्रसेनकी बेटी हूँ, और तुम अन्धकवृष्णिके पौत्र तथा समुद्रविजयके पुत्र हो, इसलिए दोनोंही निर्मल कुलोंमें उत्पन्न हुए हैं। हमें गन्धन कुलमें उत्पन्न होने वाले सर्पोके समान नहीं होना चाहिये। अतः चिपय आदिको त्याग करके अनन्त सुखके कारणभूत निरतिचार संयमका पालन करो ॥८॥
अहं च ध्यास. 3 २थनेमि ! ९ (२९मती) anuarनी पौत्री भने ઉગ્રસેનની પુત્રી છું, અને તમે અંધકવૃષ્ણિના પૌત્ર તથા સમુદ્રવિજયના પુત્ર છે, એ રીતે આપણે બેઉં નિર્મળ કુલેમાં ઉત્પન્ન થયાં છીએ. આપણે ગંધન કળામાં ઉત્પન્ન થએલા સપનાં જેવાં ન થવું જોઈએ. માટે વિષય આદિને ત્યજીને અનંત સુખના કારણભૂત નિરતિચાર સંયમનું પાલન કરે. (૮)