Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
ঋীক্ষাধিক __ छाया-श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम्-इह खलु पड्नीवनिकायानामाध्ययन, श्रमणेन भगवता महावीरेण काश्यपेन प्रवेदिता स्वाख्याता सुप्रज्ञप्ता, श्रेयो मेऽध्येतुमध्ययन धर्ममाप्तिः ॥२॥
सान्वयार्थ:-आउसं हे आयुप्मन् शिष्य! तेणं-उस भगवया-भगवानने एवं ऐसा अक्वायं कहा है, मेमने सु ना है, हहन्यहां इस प्रवचनमें खलु निश्चय करके छजीवणियानामज्नयण-पहनीवनिकाय नामका अध्ययन है, (वह) समणेणं-अमण भगवया भगवान् कासवेणं कश्यपगोत्रीय महावीरेणं-महावीरने पवेड्याप्रवेदित की है, सुअक्खाया सम्यक् प्रकारसे कही है, सुपन्नत्ता-सम्पक्तया बताई है। धम्मपन्नत्तीधर्ममनसि (नामक यह ) अजम यणं अध्ययन मेन्मुझे अहिन्जि-पहनेको सेयं कल्याणकारी है। अयोत् भगवान महावीर द्वारा मरूपित इस अध्ययनका अध्ययन करना मुझे कल्याणकारी है ॥१॥
टीका-एति गच्छतीत्यायुः संयमलक्षणं नीरुनं दीर्घ वा जीवितमस्यास्तीत्यायुष्मान तत्सम्बुद्धौ हे आयुष्मन् ! गुणवच्छिप्यामन्त्रणमेतत् । अनेन धर्माचरणे भाधान्येनायुपोऽपेक्षा विद्यते इति मुचितम् । तेन लोकत्रयसिद्धेन,
यद्वा 'आउसंतेणं' इत्येकपदस्य 'आजुपमाणेन' इति संस्कृतं तस्य मयेत्यनेन सम्बन्धः, तथा च-आडिति मर्यादायाम् , आ-शास्त्रश्रवणमर्यादया जुपमा णेन शुरून् सेवमानेन मयेत्यर्थः । विधिमन्तरेण हि श्रवणे शास्त्ररहस्यं श्रोतुरधोमुखकुम्भस्येव न किञ्चिदप्यन्तः प्रविशति । 'आजुपमाणेने'-ति विशेषणेन
हे आयुष्मन् ! अर्थात् संयमरूपी-जीवनवाले ! नीरोग-जीवनवाले। या दीर्घजीवी !, इस सम्बोधनसे धर्मके आचरणमें आयुष्यकी प्रधानता सूचित की है (१), अथवा 'आउसंतेणं' यह एक पद है, इसकी छाया 'आजुपमाणेन' होती है, अर्थात् गुरुकी सेवा करनेवाले मैंने, इस पदसे
मायुम्मन् ! अर्थात सयभ--३पी-पन-पा! नीशजी-वन-unt યા દીર્ઘજીવી !, આ સંબંધનથી ધર્મના આચરણમાં આયુષ્યની પ્રધાનતા सयित ४री छ (१), मया आउसंतेणं से २४ ५६, मेनी छाया आजुपमाणेन એ પ્રમાણે થાય છે; અથત ગુરૂની સેવા કરનારા એવા મેં, આ પદથી “ગુરૂની