Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीदशवकालिकमन्ने
man
-
man
--
-
असोहणा य आपविराहणा इत्यादि।
नन्वेवं तहि किं कुर्यात् ? इत्याह-मासननिर्गन्तुकं निरवमित्ययः, अत्रकाश स्थण्डिलं शावा, अनुमाप्य-गृहस्थं समूच्य तदाशामादायेत्यर्थः, व्युत्एजेपरित्यजेत् ॥१९॥ मूलमणीयदुवारं तमसं कुट्टगं परिवजए ।
अचक्खुविसओ जत्थ, पाणा दुप्पडिलेहगा ॥२०॥ छाया-नीचद्वारं तामसं, कोष्ठकं परिवर्जयेत् । ।
. अचक्षुपियो यत्र, माणाः दुष्पतिलेखकाः ॥२०॥ सान्वयार्थ:-णीयद्वारं नीचे द्वारवालेतमसं-प्रकाशरहित कुट्टगं-कोठेको परिवज्जए-घरजे अर्थात् वहां माहार-पानी नहीं लेवे, क्योंकि जत्थ-जहाँ अचक्खुचिसओ आँखका प्रसार नहीं होता (वहां) पाणाधीन्द्रिय आदि माणियोंका दुप्पडिलेहगा-प्रविलेखन नहीं हो सकता ॥२०}}
टीका~णीयदुवारं०' इत्यादि। नीचद्वारं नीचं-निम्न द्वारं--प्रवेश-निगममार्गों यस्य स तं तथोक्तम्, ताशप्रदेशे प्रवेश-निर्गमाभ्यामात्मसंयमविराधनाया: संभवात्, तामसम्तमोयुक्तममकाशमित्यर्थः, कोष्ठक-गृहाभ्यन्तरमपत्ररकादिक परिवर्जयेत् न तत्राऽऽहारादिकं गृह्णीयादित्यर्थः । किं सामान्यनायं निषेधः ? निरोध करने से जीवन को हानि पहुंचती है, तथा बुरी तरह आत्मविराधना होती है।" ___ तो क्या करे सो बताते हैं-जीवरहित (निरवद्य) स्थान देखकर गृहस्थकी आज्ञा लेकर उस स्थानमें मल-मूत्रका त्याग करे ॥१९॥
'णीयदुवारं० ' इत्यादि । नीचे द्वारवाले कोटेमें भिक्षाके लिए नहीं जाना चाहिये, क्योंकि उसमें जाने-आनेसे आत्मा और संयमकी विराधनाका संभव है। तथा अन्धकारयुक्त कोठेमें भी आहार आदि જીવનને હાનિ પહોંચે છે, અને ખરાબ રીતે આત્મ-વિરાધના થાય છે.”
તે શું કરવું, તે હવે બતાવે છેજીવરહિત (નિરવદ્ય) સ્થાન જેને ગૃહસ્થની આજ્ઞા લઈને એ સ્થાનમાં મળ-મૂત્રને ત્યાગ કરે. (૧૯)
णीयवारं त्यादि. नाथ वारा सासमा भिक्षाने भाटे न , કારણ કે તેમાં જવા-આવવાથી આત્મા અને સંચમની વિરાધનાને સંભવ છે. તથા અંધકારયુક્ત એરડામાં પણ આહાર આદિ ગ્રહણ ન કરવાનું તાત્પર્ય એ
-
-