Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४६०
भीषकारियो तम्हा-इसीलिए एयारिसे ऐसे पूर्वोक्त प्रकारके महादोसेन्दाताकी मृत्यु तक होनेफी संभावनाके कारण महादोषीको जाणिकण-जानकर संजयान सफल सावध व्यापारसे विरत हुए महेमिणो-मापि लोग मालोहामालापहन (मालसे लाई हुई) भिवं-मिक्षाको न पडिगिणहति-नहीं लेते। ॥६९|| ____टीका-मालापहतमिक्षादोपमाह-'निस्सेणि' इत्यादि । 'दावए' इत्यत्र माकृतत्याल्लिङ्गव्यत्ययस्तथा च दायिका-दात्री, श्रमणार्थमेव साधुनिमितमेव-साथवे भिक्षादानार्थमेवेत्यर्थः, निश्रेणि-वंशादिनिमितं सोपानं, फलकन्यनोपयोगि दारुमयाऽऽसनं, पीठं काष्ठनिमितोपवेशनोपयोगि लघ्वासन-'पाहा' इति मसिद्ध, मञ्च खवां वंशदलादिरचितोचासनं या, कोलंबई, चकारान् सलादिकम् उत्सृज्य-अर्चीकृत्य, मासादम-उचगृहं तत्रानेकभूमिकासम्भवना ऽऽरोहणादिकं युज्यत इति तद्भमिकायां लक्षणा, तया च-उचगृहभूमिकामित्यया, आरोहेद-उपलक्षणया गच्छेदित्यर्थः । तेन विसषु वक्ष्यमाणासु मालापहवास भिक्षासु समन्वयः। निश्रेण्यादिना सदुःखमारोहणं भवतीत्यत आह-दुरा (द। रोहन्ती सदुःखमूर्ध्वपदेशमासादयन्ती सती प्रपतेव, हस्तौ पादौ च लूपये त्रोटयेत् , पृथ्वीजीवानपि हिंस्यात्-पीडये, यानि च तन्निाश्रितानि-पृथिव्या
मालापहृत भिक्षाके दोप बताते हैं-'निस्सेणि' इत्यादि, 'दुरूहमाणी' इत्यादि, तथा 'एयारिसे' इत्यादि।
दाता, यदि साधुके लिये नसैनी, सीढी (निसरणी), पाटा, पीढा (धाजोट), मांचा, खूटी अथवा मूसल आदिको ऊँचा करके ऊच मकानकी दूसरी मंजिल पर चढ़ कर, आहार लावे तो वह आहार आदि मालापहृत कहलाता है। नसैनी (सीढी) आदि पर चढनेसे यदि गिर पड़े तो हाथ पैर टूट जायँ, पृथ्वीकाय-आदि जीवोंकी विराधना होजाय
वे भातापत लिक्षानहोपो ता छ-निस्सेणिं त्याल, दुरुहमाणी. छत्याल, तया एयारिसे त्यादि.
ने हात साधुन भाटे साद (नासा ), पार, माले, माया, भूर અથવા મૂશળ (સાંબેલું) આદિને ઉંચા કરીને ઉંચા મકાનના બીજા મજલા પર ચઢીને આહાર લાવે છે તે આહાર માલાપહત કહેવાય છે. સીડી આદિ પર ચડવાથી જે પડી જાય તે હાથ–પગ તૂટી જાય, પૃથ્વીકાય આદિ જીની