Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३८७
-
अध्ययन ५ उ. १ गा. ९-ब्रह्मचर्यवतयतना हेतुभूततया तामाह-'न चरेज्ज वेस०' इत्यादि ।
मूलम् न चरेज वेससामंते, बंभचेरवसाणुए। ___ वंभयारिस्स दंतस्स, हुज्जा तत्थ विसुत्तिया ॥९॥ छाया-न चरेद् वेशसामन्ते, ब्रह्मचर्यवशानुगः ।
ब्रह्मचारिणो दान्तस्य, भवेत्तत्र विस्रोतसिका ॥९॥ ब्रह्मचर्य ही सब व्रतों का कारण है, अतः चतुर्थत्रत की यवना कहते हैं
सान्चयार्थः-घंभचेरवसाणुए ब्रह्मचर्यकी रक्षा चाहनेवाला साधु वेससामंतेवेश्याके पाड़े-मुहल्ले में न चरेज्ज-गोचरी नहीं जावे, (क्योंकि) तत्य-वहां (गोचरी जानेसे) दंतस्स इन्द्रिय और मनको कावूमें रखनेवाले वंभयारिस्स-ब्रह्मचारी साधुके भी विसुत्तिया मानसिक विकार हुज्जा पैदा हो जाता है, साधारण मनुष्यकी तो वातही क्या ? अर्थात् उसके मानसिक विकार जरूर उत्पन्न हो जाता है ॥९॥ क्योंकि
टीका-ब्रह्मचर्यवंशानुगः ब्रह्मचर्य-कामवासनापरित्यागलक्षणवनं, वशं= स्वायत्तताम् अनुगमयति मापयतीति स तथोक्तः ब्रह्मचारीत्यर्थः । यद्वा 'ब्रह्मचविसानके' इति, 'ब्रह्मचर्यवशाऽऽनये' इति वा संस्कृतं, तस्य 'वेशसामन्ते' इत्यनेन विशेपणतया सम्बन्धस्तथा च-ब्रह्मचर्यस्यावसानम् अन्तो यस्मात्स तस्मिन्-ब्रह्मचर्यविनाशके इति प्रथमस्यार्थः । ब्रह्मचर्य वशमानयति-दर्शनादिना स्वाधीन करोतीति ब्रह्मचर्यवशानयस्तस्मिन् ब्रह्मचर्यभ्रंशके इति द्वितीयस्यार्थः । वेशसामन्ते वेशः वेश्यागृहम् 'वेशो वेश्यागृहे गृहे' इति कोशात्, तस्य सामन्ते समीपे वेश्यापाटके वा न चरेत्न्न गच्छेत् । का हानि ? रित्याह'ब्रह्मे'-ति, तत्र वेशसामन्ते गमनेनेति प्रसङ्गलभ्यम् , दान्तस्य जितेन्द्रियस्यापि के कारण होनेसे चतुर्थ महाव्रतकी विराधनाका कथन करते हैं-'न चरेज वेस०' इत्यादि।
ब्रह्मचारी साधु गोचरीके लिए, ब्रह्मचर्यका नाश करनेवाले वेश्याघरके समीपमें या वेश्याके पाड़े (मुहल्ले) में न जावे । वहाँ जानेसे क्या हानि है ? सो बताते हैं-वेश्याके पाडेमें गमन करनेसे जितेन्द्रिय ब्रह्म१२९१ डावाने सीधे यतुर्थ भावना विराधनानु ४थन ४२ छ: न चरेज्ज वेस. त्याह.
બ્રહ્મચારી સાધુ ચરીને માટે, બ્રહ્મચર્યને નાશ કરવાવાળા વેશ્યાગૃહની સમીપે યા વેસ્યાઓના મહેલામાં ન જાય. ત્યાં જવામાં શી હરત છે ? તે હવે બતાવે છે વેશ્યાના મહેલમાં ગમન કરવાથી જિતેન્દ્રિય બ્રહ્મચારી