Book Title: Dashvaikalika Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
न तेण भिक्खू गच्छेज्जा, दिवो तत्थ असंजमो ।
अध्ययन ५ उ.१ गा. ६५-६६-दुर्गममार्गगमननिषेधः
४५७ निधाय, अवतार्य-अन्नादिसहितं भाजनमेवोत्तार्य वा दद्यात् , तद्भक्त-पानं तु संयतानामकल्पिक(त) भवेदतस्तद्ददती प्रत्याचक्षीत-'तादृशं मे न कल्पते' इति ६३॥६४॥
११. २. ५ ४.३ ८ ... मूलम् हुज कटं सिलं वावि, इटालं वावि एगया।
૧૨ ૧૩ ૧૫ ૧૪ . ठवियं संकमट्टाए, तं च होज चलाचलं ॥६५॥
२५
स्थ असंजमो। गंभीरं झुसिरं चैव, सविदिय-समाहिए ॥६६॥ छाया-भवेत्काष्ठं शिला वाऽपि, इटालं वाऽप्येकदा ।
स्थापितं संक्रमार्थ, तच्च भवेच्चलाचलम् ॥ ६५ ॥ न तेन भिक्षुर्गच्छेदृष्टस्तत्रासंयमः ॥
गम्भीरं शुपिरं चैव, सर्वेन्द्रिय-समाहितः ॥ ६६ ॥ सान्वयार्थ:--एगया किसी समय अर्थात वर्षा आदिके समय संकमट्टाएजाने-आनेके लिए कहें काठ वाविया सिलं-शिला वाविअथवा इहालं ईटका टुकड़ा ठविध-रखा हुआ हुज-हो च और तंबह (यदि) चलाचलं अस्थिर-डग-मगाता हुज्ज हो तो तेण-उस मार्ग से तथा जो गंभीरं झंडा-गहरा और झुसिरं-पोला स्थान हो उससे सबिदियसमाहिए-समस्त इन्द्रियोंको वशमें रखनेवाला भिक्ख साधु न गच्छेज्जा नहीं जावे, (क्योंकि) तत्थ-वहां पर केवली भगवानने असंजमो असंयम दिट्टो देखा है ॥६५॥६६॥ टीका-'हुज्ज कह०' इत्यादि, 'न तेण' इत्यादि च। एकदाएकस्मिन् काले वर्षादौ यत् काष्ठं-सश्चरणोपयोगि दारु, अपिवा शिला-पस्तरखण्डम् अपिवा वर्तनको नीचे उतार कर यदि आहार देवे तो वह आहार अनगारके लिये ग्रहण करने योग्य नहीं है। अतः देनेवालीसे कहे कि-'ऐसा आहार मुझे नहीं कल्पता है' ।। ६३ ॥ ६४ ॥
'हुन्ज कटुं०' इत्यादि, तथा 'न तेण.' इत्यादि।
नदी आदिमें बरसात आदिके समय, जाने-आनेके लिये जो काठ, ઊતારીને જે આહાર આપે છે તે આહાર અનાર ને માટે ગ્રહણ કરવા યોગ્ય નથી मेटो ते मापनारीने साधु - वो आडार भने ४६५ते। नथी.' (१३-१४)
हुन्ज कटुं० त्या तथा न तेणत्याहि. નદી આદિમાં વરસાદને વખતે આવવા-જવા માટે જે લાકડાં, પત્થર, ઈટ