SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shif Maltavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyan ang रा.प्र. ||संग्रामोदिवसायनेनवाजःपूर्वाचलेंद्रापनेलकोधोप्परुणायतेतवलसच्छोर्यप्रकाशायत सशनिमिरायनेन, दवलाहृत्सूर्यकांतायतेवकीर्तिःकमलायतेरघुपतेवत्स्वङ्गसूर्यद्युतेः॥४॥आरुष्टेयुधिकार्मुकेरपुपनेर्वा मोब वाइसिणंपुण्यकर्मणिशोजनेचमभवतःप्रागल्सयमस्मिन्नकिंवामान्यःपुनरववीन्ममनी:पृच्छाम्यहरवामि नंछियांरावणवक्रपंक्तिमथचेत्येकैकमादिश्यतांकार्निस्तवक्षितिपयानिशुजंगगेहंमातंगसंगमकरीच दिगंतरेषु।त्यकांवरंबजतिनंदनमप्यगम्यंकिंकिंकरोतिननिरर्गलनांगतास्त्रीः॥६॥सत्संसाबहरूपिणीसमाना। वसिलिस्वरूपाभवत्कार्तिःश्रीरघुवंशरलविमलाजागर्तिविश्वोदरे॥स्मापारेरिपुमंदिरेनूपपुरेरलाकरेनिर्झरेको तारेगिरिशेरवरेविषधरागारेनथैवांबरे॥७॥देवेदिम्किनयोद्यतेपरिपनकांबोजवाहावलीवेगोल्लेरयविसर्पिणि || सितिरजःपुंजेवियचुंबनिभानोर्वाजिभिरंगभूषणरसानंदःसमासादितोलब्धःकिंचनामस्ठलामरधुनीपंकेरु हैरन्वयः॥ आबाल्याधिगमान्मयैवगमितःकोटिंपरामुन्नतेरस्मसंकथनेनपार्थिवगुरुसंप्रत्ययंलज्जना For Private And Personal
SR No.020181
Book TitleDashavatar Khand Prashasti
Original Sutra AuthorN/A
AuthorMumbai Granth Prakashak
PublisherMumbai Granth Prakashak
Publication Year
Total Pages41
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy