________________
अमरकोषः ।
[ द्वितीय काण्डे -
-१ काकाङ्गी काकनासिका ।। ११८ ।।
२ गोधापदी तु सुवहा ३ मुसली तालमूलिका । ४ अजभ्टङ्गो विषाणी स्यात् ५ 'गोजिह्वादार्विके समे ॥ ११९ ॥ ६ ताम्बूलवल्ली ताम्बूली नागवल्ल्यप्य ७ थ द्विजा । हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥ १२० ॥ ८ पलावालुकमैलेयं सुगन्धि हरिवालुकम्
१५८
वालुकं चा ९थ पालङ्कयां मुकुन्दः कुन्दकुन्दुरु ।। १२१ ।। १० बालं हीबेर बर्द्धिष्ठोदीच्यं केशाम्बुनाम
च ।
१ काकाङ्गी (+ काकमङ्घा ), काकनासिका ( २ स्त्री), 'कौवाठोठी' २ नाम हैं ॥
२ गोधापदी ( + हंसपदी ), सुबहा (२ स्त्री ), 'लजालू' के २ नाम हैं | ६ मुसली, तालमूलिका ( २ स्त्री ) 'मुसलीकन्द' के २ नाम हैं ॥ ४ अशृङ्गी, विषाणी ( २ स्त्री), 'मेढासीङ्गी' के २ नाम हैं ॥
५ गोजिह्वा, दार्विका ( + दर्विका । २ स्त्री ), 'गोभी' के २ नाम हैं ॥ ६ ताम्बूलवली, ताम्बूली, नागवली ( ३ स्त्री ), 'नागबेल, पान' के ३ नाम हैं ॥
७ द्विजा, हरेणुः, रेणुका, कौन्ती, कपिला, भस्मगन्धिनी ( + भस्मगन्धा, भस्मगर्भा । ६ स्त्री ), रेणुकाबीज' के ६ नाम हैं ॥
८ एकावालुकम् ( + एलवालुकम् ), ऐलेयम्, सुगन्धि (= सुगन्धिन् ) हरिवालुकभू, वालुकम् ( ५ न ), 'पलुआ' के ५ नाम हैं । ( यह सीतलचीनी की तरह होता है और इसमें कूट-सा गन्ध होता है ) ॥
९] पालङ्की (स्त्री), मुकुग्दः, कुन्दः ( + कुन्दु ), कुन्दुरुः (+ कुन्दरः । ३ ), 'पालक' के ४ नाम हैं ॥
१० बाह्रम् (+ वालम् । +न पु), होबेरम् ( + होवेरम् ), बहिंडम, उदीच्यम्, केशाम्बुनाम ( = केशाम्बुनामन् । 'केश और जल के पर्यायवाचक सब 'शब्द' । ५ न ), नेत्रवाला' के ५ नाम है ।
१. 'गोबिहार्विके समे' इति पाठान्तरम् ॥ २. 'एलवा (बा) लुकमैयम्' इति पाठान्तरम् ॥ ३. 'बार्क डीबेर वहिंष्ठोदीच्यम्' इति पाठान्तरम् ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org