SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । [ द्वितीय काण्डे - -१ काकाङ्गी काकनासिका ।। ११८ ।। २ गोधापदी तु सुवहा ३ मुसली तालमूलिका । ४ अजभ्टङ्गो विषाणी स्यात् ५ 'गोजिह्वादार्विके समे ॥ ११९ ॥ ६ ताम्बूलवल्ली ताम्बूली नागवल्ल्यप्य ७ थ द्विजा । हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥ १२० ॥ ८ पलावालुकमैलेयं सुगन्धि हरिवालुकम् १५८ वालुकं चा ९थ पालङ्कयां मुकुन्दः कुन्दकुन्दुरु ।। १२१ ।। १० बालं हीबेर बर्द्धिष्ठोदीच्यं केशाम्बुनाम च । १ काकाङ्गी (+ काकमङ्घा ), काकनासिका ( २ स्त्री), 'कौवाठोठी' २ नाम हैं ॥ २ गोधापदी ( + हंसपदी ), सुबहा (२ स्त्री ), 'लजालू' के २ नाम हैं | ६ मुसली, तालमूलिका ( २ स्त्री ) 'मुसलीकन्द' के २ नाम हैं ॥ ४ अशृङ्गी, विषाणी ( २ स्त्री), 'मेढासीङ्गी' के २ नाम हैं ॥ ५ गोजिह्वा, दार्विका ( + दर्विका । २ स्त्री ), 'गोभी' के २ नाम हैं ॥ ६ ताम्बूलवली, ताम्बूली, नागवली ( ३ स्त्री ), 'नागबेल, पान' के ३ नाम हैं ॥ ७ द्विजा, हरेणुः, रेणुका, कौन्ती, कपिला, भस्मगन्धिनी ( + भस्मगन्धा, भस्मगर्भा । ६ स्त्री ), रेणुकाबीज' के ६ नाम हैं ॥ ८ एकावालुकम् ( + एलवालुकम् ), ऐलेयम्, सुगन्धि (= सुगन्धिन् ) हरिवालुकभू, वालुकम् ( ५ न ), 'पलुआ' के ५ नाम हैं । ( यह सीतलचीनी की तरह होता है और इसमें कूट-सा गन्ध होता है ) ॥ ९] पालङ्की (स्त्री), मुकुग्दः, कुन्दः ( + कुन्दु ), कुन्दुरुः (+ कुन्दरः । ३ ), 'पालक' के ४ नाम हैं ॥ १० बाह्रम् (+ वालम् । +न पु), होबेरम् ( + होवेरम् ), बहिंडम, उदीच्यम्, केशाम्बुनाम ( = केशाम्बुनामन् । 'केश और जल के पर्यायवाचक सब 'शब्द' । ५ न ), नेत्रवाला' के ५ नाम है । १. 'गोबिहार्विके समे' इति पाठान्तरम् ॥ २. 'एलवा (बा) लुकमैयम्' इति पाठान्तरम् ॥ ३. 'बार्क डीबेर वहिंष्ठोदीच्यम्' इति पाठान्तरम् ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy