________________
०८५ अमरकोषः।
[तृतीय काण्डेलकृत् सहैकवारे चाप्यारराद्-दूरसमीपयोः। ३ प्रतीच्यां चरमे पश्चारदुताप्यर्थविकल्पयोः ॥२४३ ॥ ४ पुनः सहार्थयोः शश्वत् ६ साक्षात्प्रत्यक्षतुल्ययोः। ७ खेदानुकम्पासतोषविस्मयामन्प्रणे 'बत २४४ ।।
CAN
-
-
-
' 'सकृत्' के साथ, एक बार सर्वदा, ३ अर्थ हैं। ('क्रमशः उदा०१ 'सकृद्गच्छन्ति बालकाः' सह गच्छन्तीरथर्थः, २ सकृदध्ययनाद्विस्मयते पाठः, ३ 'सकृयुवानो गीर्वाणा' देवाः सदा युवानो भवन्तीत्यर्थः,.....")॥
२ 'आराद' के दूर, समीप, २ अर्थ हैं। (मशः उदा०-१ भाराद् दुर्जनसंसर्गस्त्याज्यः श्रेयोऽभिलाषुक, १ सखायं स्थापयेदारात्' समोपे स्थापयेदित्यर्थः. ... ....)॥
३ पश्चात् के पश्चिम दिशा, अन्तिम, २ अर्थ हैं। (क्रमशः उदा०. पवादस्त मितो रविः, पश्चादस्तादिः' पत्रिम इत्यर्थः, पश्चाद्गच्छति....' ) ॥
४ 'उत' के समुच्चय, प्रश्न, विकल्प, वितर्क, ४ अर्थ हैं । ('क्रमशः उदा०-१ उत भीम उतार्जुनः, २ उत दण्डः पतिष्यति, ३ उत पर्वतं भिन्धात् , उत त्रुटयेद्वज्रः, ४ स्थाणुरुत पुरुषः,..."")॥
५ 'शश्वत्' के बारम्बार, साथ, निस्प (सदा), ३ अर्थ हैं। (क्रमशः उदा०-१ 'शश्वद्गच्छति' भनेकवारं गच्छतीत्यर्थः, १ शव अते, ३ शाश्वतं वैरम् ,.......")॥
'साक्षात्' के प्रत्यक्ष (सामने), तुल्य, १ अर्थ हैं। (क्रमशः उदा०- साक्षास्पश्यति परमात्मानं योगीश्वरः, २'इयं साक्षालयमोः' लघमीतु. येत्यर्थः,......")॥ ___ ७ 'बत' (+वत ) के खेद, अनुकम्पा (दया), सन्तोष, विस्मय, भामन्त्रण, ५ अर्थ हैं। (क्रमशः उदा०-1 महोबत महदुखम् , १ बत निःस्वोऽसि स्वम् , ३ बत पतिरालिनिवा, बत प्राप्ता सीता, अहो बतासि स्पृहणीषवीर्यः (कु० सं० ३।२०), अहो बतायं ध्रुव भाप देशम , पत वितरत तोयं तोयवाहा नितान्तरम् , एहि व सौम्य,......").
१. 'वत' इति पाठान्तरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org