________________
भाटयवर्गः ७] मणिप्रभाव्याख्यासहितः। १ कोपक्रोधामर्षरोषप्रतिघा रुटको स्त्रियो। २ शुलौ तु चरिते शील३मुन्माश्चित्तविभ्रमः ।। २६ ॥ ४ प्रेमा ना प्रियता हार्द प्रेम स्नेहो५ऽथ दोहदम् ।
इच्छा कासा स्पृहेहा तृड्धाञ्छा लिप्सा मनोरथः ॥ २७ ॥
कामोऽभिलाषस्तर्षश्च ६ सोऽत्यर्थ लालसा द्वयोः । ७ उपाधिर्ना धर्मचिन्ता ८ पुंस्याधिर्मानसी न्यथा ॥ २८॥ ९ स्याचिन्ता स्मृतिराध्यान१०मुत्कण्ठोत्कलिके समे। ११ उत्साहोऽध्यवसायः स्यात् १२ स वीर्यभतिशक्तिभाक् ॥ २९ ॥ १३ कपटोऽस्त्री
व्याजदम्भोपधयश्छमकेतवे। १ कोपः, क्रोधा, अमर्षः, रोषः, प्रतिधः (५ पु), रुट ( = रुष । + रुषा), कुध ( + क्रुधा । सी), 'क्रोध' के ७ नाम हैं ॥
२ शीलम् (न), 'शील' अर्थात् 'आचरण शुद्ध रखने का नाम है ॥ ३ सन्मादः, चित्तविभ्रमः (२ पु), 'पागलपन' के २ नाम हैं
४ प्रेमा ( = प्रेमन् , पु), प्रियता (स्त्री), हार्दम्, प्रेम ( = प्रेमन् २ न), स्नेहः (पु)'प्रेम' के ५ नाम हैं। __ ५ दोहरम् (न), इच्छा, काला, स्पृहा, ईहा, तृट् (= तृष), वान्छा, लिप्सा ( ७ स्त्री), मनोरथः, कामः, अभिलाषः, सर्षः (पु), 'इच्छा, चाहना' के १२ नाम हैं। ('म से 'दोहदम्' यह १ नाम 'गर्भिणीकी इच्छा' का है और शेष १२ नाम उक्तार्थक हैं।)॥
६ हालसा (पु स्त्री), 'लालसा' अर्थात् 'अधिक चाहना' का नाम है ।
७ उपाधिः (पु), धचिन्ता (स्त्री) 'धविषयक चिन्ता' के २ नाम हैं ।
८ श्राधिः (पु), 'मानसिक दुःख' का । नाम है ॥
९ चिन्ता, स्मृतिः (२ स्त्री), माध्यानम् (न), 'याद करने के ३ नाम हैं। १० उत्कण्ठा, उत्कलिका (२ वी ), 'उत्कण्ठा' के २ नाम हैं ॥ " सासाहः, अध्यवसायः (२ पु) 'उत्साह के २ नाम हैं ॥ १२ वीर्यम् (न), 'सामग्रंयुक्त उत्साह' का १ नाम है। १३ परः (पुन), ग्याजः, दम्मा उपधिः (३ पु), छम (= छान्),
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org