Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० १ उ० ७ सू० १ नरयिकाणामुद्वर्तनादिनिरूपणम् १२१ उबट्टमाणे किं अद्धेणं अद्धं उव्वदृइ, अद्वेणं सव्वं उव्यदृइ, सब्वेणं अद्धं उव्वइ, सव्वेणं सव्वं उबइ ? गोयमा ! नो अद्धेणं अद्धं उबट्टइ, नो अद्वेण सव्वं उव्वट्टइ, नो सव्वेणं अद्धं उव्वट्टइ, सव्वेणं वा सव्वं उबट्टइ ३। नेरइएणं भंते ! नेरइएहितो उव्यमाणे किं अद्वेणं अद्धं आहारेइ, अद्धेणं सव्वं आहारेइ, सव्वेणं अद्धं आहारेइ, सव्वेणं भंते ! नेरइएहितो उव्वट्टमाणे किं अद्रेणं अद्धं उव्वइ, अद्वेणं सव्वं उव्वइ, सव्वेणं अलु उव्वइ, सव्वेणं सव्वं उच्चट्टइ ?) हे भदन्त ! नैरयिकोंसे वर्तमानकालमें उदृत्त (निकलाहुवा)हुआ नारकजीव क्याअपने आधे भागसे आधे भागको आश्रित करके उद्वत्त होता है ? या अपने आधे भागसे सर्वभागको आश्रित करके उद्वत्त होता है ? या सर्वभागसे आधे भागको आश्रित करके उद्वत्त होता है ? या अपने सर्वभागसे सर्वभागको आश्रित करके उद्वत्त होता है ? ( गोयमा! नो अद्वेण अद्ध उव्वट्टइ, नो अद्धेणं सव्वं उव्वदृइ, नो सव्वेणं अद्ध उव्वदृइ, सव्वेणं सव्वं उव्वदृइ) हे गौतम ! न वह अपने आधे भागसे आधे भागको आश्रितकर उद्वत्त होता है, न अपने आधेभागसे सर्वभागको आश्रितकर उदृत्त होता है, और न अपने सर्वभागसे आधेभागको ही आश्रितकर उद्धर्तित होता है किन्तु अपने सर्वभागसे ही सर्वभाग को आश्रित कर उर्तित होता है। (नेरइए णं भंते ! नेरइएहिंतो उन्वट्टमाणे किं अद्वेणं अद्ध आहारेइ, अद्वेणं सव्वं आहारेइ, सव्वेणं अद्धं आहारेइ, सव्वेणं सवं आहारेइ ?) हे
प्रश्न-"नेरइए णं भंते ! नेरइएहिं तो उव्वट्टमाणे किं अद्धेण अद्ध उठवदृइ, अद्धेणं सर्व उव्वदृइ, सव्वेणं अद्ध उव्वदृइ, सव्वेणं सव्वं उव्वदृइ ?" ભગવાન ! નરયિકેમથી વર્તમાનકાળ ઉદુવૃત્ત થયેલે નારક જીવ શું પોતાના અર્ધભાગથી અર્ધભાગને આશ્રિત કરીને ઉદ્દવૃત્ત થાય છે? કે પોતાના અર્ધભાગથી સર્વભાગને આશ્રિત કરીને ઉવૃત્ત થાય છે? કે પોતાના સર્વભાગથી અર્ધભાગને આશ્રિત કરીને ઉદુવૃત્ત થાય છે કે પોતાના સર્વભાગથી સર્વભાગને આશ્રિત કરીને ઉવૃત્ત થાય છે?
उत्तर---" गोयमा! नो अद्धेणं अद्धं उव्वदृइ, नो अद्धेणं सव्व उव्वट्टइ, नो सव्वेणं अद्धं उव्वदृइ सव्वेणं सव्वं उव्वदृइ” गौतम ! ते पोताना - ભાગથી અર્ધભાગને આશ્રિત કરીને પણ ઊદુવૃત્ત થતો નથી. તેમજ અર્ધભાગથી સર્વભાગને આશ્રિત કરીને ઉદ્વૃત્ત થતું નથી, તથા સર્વભાગથી અર્ધભાગને આશ્રિત કરીને પણ ઉવૃત્ત થતું નથી. પણ સર્વભાગથી સર્વભાગને આશ્રિત કરીને જ ઉવૃત્ત થાય છે.
प्रश्न- "नेरइए णं भंते ! नेरइए हितो उव्वट्टमाणे कि अद्धेणं अद्धं आहारेइ, अद्धेणं सव्व आहारेइ, सव्वेणं अद्धं आहारेइ, सब्वेण सव्व आहारेइ ? 3 मा. भ० १६
શ્રી ભગવતી સૂત્ર : ૨