Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२६०
भगवतीसूत्रे "निच्छयओ सव्वगुरुं समलहुं वा न विज्जए दव्वं । ववहारओ उजुज्जइ, वायरखंधेसु नऽण्णेसु ॥ १ ॥ अगुरुलहू चउफासा अरुवि दव्वा य होंति नायव्वा ।
सेसाओ अट्ठफासा, गुरुलहुयानिच्छयणयस्स" ॥२॥ छाया-निश्चयतः सर्व गुरु सर्व लघु वा नविद्यते द्रव्यम् ।
व्यवहारतस्तु युज्यते वादरस्कन्धेषु नान्येषु ॥ १ ॥ अगुरुलघवः चतुःस्पर्शाः अरूपि द्रव्याणि च भवंति ज्ञातव्यानि ।
शेपास्तु अष्टस्पर्शा गुरुकलघुका निश्चयनयस्य "॥ २ ॥ इति । निश्चयता निश्चयनयानुसारेण किमपि द्रव्यम् सर्वतः गुरु सर्वतो लघु वा न भवति, परन्तु व्यवहारतः व्यवहारनयानुसारेण वादरस्कन्धेषु बादरस्कन्धविषये सर्वतः गुरुत्वं सर्वतो लघुत्वं वा युज्यते भवति, नान्येषु, अन्येषु बादरस्थूलस्कन्धभिन्नेषु सूक्ष्मेषु सर्वतो गुरुत्वं सर्वापेक्षया लघुत्वं वा न भवति । इति प्रथमगाथार्थः। चतुःस्पर्शाः सूक्ष्मपरिणामवन्ति यानि द्रव्याणि चतुःप्रकारकस्पर्शयुतानि, रूपीणि तथाऽरूपिद्रव्याणि च तानि सर्वाण्यपि अगुरुलघूनि भवंति इति ज्ञातव्यानि शेषास्तु एतद्भिन्नानि यानि द्रव्याणि अष्ट स्पर्शवन्ति, बादराणि तानि सर्वाण्यपि गुरुलघुकानि भवन्ति, निश्चयनयस्य-निश्चयनयस्य मतं ज्ञेयम् । करनी चारिये-निश्चय नय की अपेक्षा लेकर जब गुरु लघु का विचार किया जाता है तो कोई भी द्रव्य ऐसा नहीं है जो सब से भारी हो
और सबसे हलका हो । परन्तु जब व्यवहारनय की अपेक्षा लेकर गुरु लघु का विचार किया जाता है तब-जो बादर स्कंध हैं उनमें सब से भारीपना और सब से हलकापना रहता है । अन्यों में नहीं । जो द्रव्य चार स्पर्शवाले होते हैं तथा अरूपी-रूप-रस गंध और स्पर्श इनसे रहित होते हैं वे सब अगुरु लघु होते हैं । तथा बाकी के आठ स्पर्शवाले द्रव्य गुरुलघु हैं, ऐसा निश्चय नय का मन्तव्य है। तात्पर्य इन પ્રમાણે કરવો જોઈએ. જે નિશ્ચયનયની અપેક્ષાએ ગુરુત્વ અને લઘુત્વને વિચાર કરવામાં આવે તે કઈ પણ દ્રવ્ય એવું નથી કે જે સૌથી ભારે હોય કે સૌથી હલકું હોય. પણ વ્યવહારનયની અપેક્ષાએ ગુરુ લધુને વિચાર કરવામાં આવે તે જે બાદર (ધૂળ) સકંધ છે તેમાં સૌથી વધારે ગુરુત્વ (ભારેપણું) અને સૌથી ઓછું લઘુત્વ (હલકાપણું) રહે છે, બીજામાં રહેતું નથી. જે દ્રવ્ય ચાર સ્પર્શવાળાં હોય છે તથા અરૂપી (રૂપ, રસ, ગંધ અને સ્પર્શથી રહિત) હોય છે તે બધાં દ્રવ્ય અગુરુલઘુ હોય છે. અને બાકીનાં આઠ સ્પર્શવાળાં દ્રવ્ય ગુરુલઘુ છે એવું નિશ્ચયનયનું મંતવ્ય છે, આ બને
શ્રી ભગવતી સૂત્ર : ૨