Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्र - गोयमे ' त्यादि, 'गोयमा ' हे गौतम ! 'एगंत पंडिएणं मणसे' एकान्त पण्डितः खलु मनुष्यः 'सिय पकरेइ सिय णो पकरेइ' स्यात् प्रकरोति स्यात् नो मकरोति, एकान्तपण्डितः कदाचिदायुष्यं बध्नाति कदाचिनो वध्नाति, सम्यक्स्वसप्तके क्षपिते न बध्नात्यायुः अन्यथा तु बध्नात्येवेत्याशयेन कथितं स्यात् मकरोति स्यान प्रकरोती'ति । 'जइ पकरेइ णो णेरइयाउयं पकरेइ ' यदि प्रकरोति तदा न नैरयिकायुष्कं प्रकरोति, ‘णो तिरियाउयं पकरेइ 'नो तिर्यगायुष्कं प्रकरोति, ‘णो मणुस्साउयं पकरेइ' नो मनुष्यायुष्कं प्रकरोति, अपि तु 'देवाउयं पकरेइ' देवायुष्कं प्रकरोति, एकान्तपण्डितो यद्यायुष्कं कर्मोपार्जयति तदा देवसंबन्धिकोपार्जयति नान्यदिति भावः । अथ पुनः प्रकारान्तरेण तदेव दर्शयति-'णो णेरइयाउयं किच्चा रहएसु उववज्जइ' नो नैरयिकायुष्कं कृत्वा नैरयिकेषुपपद्यते, 'णो तिरियाउयं किच्चा तिरिएमु उववज्जइ' नो तिर्यगायुष्कं एणं मणुम्से आउयं सिय पकरेइ, सिय णो पगरेइ) गौतम ! जो एकान्त पण्डित मनुष्य है वह किसी अपेक्षा आयु का बंध करता भी है औरकिसी अपेक्षा आयु का बंध नहीं भी करता है । ( जइ पगरेइ णो णेरइघाउयं पकरेइ, णो तिरियाउयं पकरेइ, णो मणुस्माउयं पकरेइ, देवाउयं पकरेइ ) यदि वह आयु का बंध करता है तो नैरयिक आयु का बंध नहीं करता, तिर्यंचायु का बंध नहीं करता, मनुष्यायु का बंध नहीं करता, सिर्फ एक देवायु का बंध करता है । (णो णेरइयाउयं किच्चाणेरइएसु उवयज्जइ, णो तिरियाउयं किच्चा, तिरिएसु उववज्जइ, णो मणुस्साउयं किच्चा मणुस्सेसु उववज्जइ ) नैरयिक आयु का बंध कर वह नैरयिकों में उत्पन्न नहीं होता है, तिर्यंचायु का बंध कर वह तिर्यंचों
(गोयमा ! एगंत पंडिएणं मणुस्से आउयं सिय पकरेइ, सिय णोपकरेइ) હે ગૌતમ ! જે એકાન્ત પંડિત મનુષ્ય હોય છે તે કેઈ અપેક્ષાએ આયુષ્યને બંધ બાંધે પણ છે અને કઈ પણ અપેક્ષાઓ આયુષ્યને બંધ नयी ५७४ मांधता. (जइ पगरेइ णो णेरइयाउय पकरेइ, णो तिरियाउय पकरेइ, णो मणुस्साउय पकरेइ, देवाउय पकरेइ) ले ते मायुष्यनो म°५ मधे तो ! નરયિક આયુષ્યને બંધ બાંધતા નથી, તિર્યંચ આયુષ્યને બંધ પણ બંધાતે નથી, મનુષ્યાયુષ્યને બંધ પણ બાંધો નથી. પરંતુ દેવાયુષ્યને જ બંધ मांधे छ. ( णो णेरइयाउय किया णेरइएसु उववज्जइ, णो तिरियाउय किञ्चातिरियेसु उववज्जइ, णो मणुस्साउय किच्चा मणुस्सेसु उववज्जइ, देवाउय किच्चा देवेसुस्ववज्जइ) २४ायुध्यनम मांधान ते ना२तिभा उत्पन्न यता नथी,
શ્રી ભગવતી સૂત્ર : ૨