Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेववन्द्रिका टी० उ०२ श०६ सू० १ भावास्वरूपनिरूपणम् ९५९ आमन्त्रणे ' मन्नामि इति ओहारिणी भासा ' मन्ये इति अवधारिणी भाषा मन्येअवबुध्ये इति.एवम् अवधार्यतेऽवगम्यते अर्थोऽनया इत्यवधारिणी पदार्थविषय. कशानकारणीभूता भाषा इत्यर्थः यया शब्दार्थविषयकज्ञान प्रादुर्भवेत् व्यवहारथ भवेत् सा भाषा इति । भाष्यते उच्यते इति भाषा तद् योग्यतया परिणामित निसृष्टनिसृज्यमानद्रव्य संहतिरिति भावः । एष पदार्थः, अयं पुनर्वाक्यार्थः हेभगवन् ! ' अहमेवं मन्ये ' इत्याकारिका भाषा अवश्यमवधारिणी किमिति? मगबानाह-'एवं भाषापदं भणितव्यम्. एवमनेन प्रकारेण प्रज्ञापनासूत्रस्यैकादशं भाषापदमिह भाषास्वरूपावगतये भणितव्यम् ॥ सू० १॥ द्रव्य संहति है वह भाषा है । यह पदार्थ है। वाक्यार्थ इस प्रकार हैहे भदन्त ! ( मैं ऐसा मानता हूं ) इत्याकारक जो भाषा है वह क्या अवधारिणी भाषा है ? इसका उत्तर देते हुए प्रभु गौतम से कहते हैं-यहां (एवं भासापयं भाणियव्वं ) प्रज्ञापना सूत्र का ग्यारहवां जो भाषापद है वह भाषा स्वरूप को जानने के लिये यहां कहलेना चाहिये ॥
भावार्थ-इस सूत्र द्वारा सूत्रकार ने भाषाके विषयमें अपना अभिप्राय प्रकट किया है । एकेन्द्रिय जीवके सिवाय शेष द्वीन्द्रियादिक जीवों में यह भाषा पाई जाती है । सत्य असत्य आदि के भेद से इस भाषा के अनेक भेद शास्त्रों में वर्णित हुए हैं । जीव अपना अभिप्राय इस भाषा के द्वारा ही प्रकट करता है। यह भाषा भाषावर्गणा से उत्पन्न होती है। इसमें रूप, रस, गंध, और स्पर्श ये पुद्गल के गुण पाये जाते हैं । यह अमूर्तिक नहीं है । मूर्तिक है । नैयायिक वगैरह (शहाथ) थाय छ पाया - प्रमाणे छ- महन्त ! " मावु भानु છું” એવા પ્રકારની જે ભાષા છે, તે શું અવધારિણી ભાષા છે? તેને જવાબ भापता महावीर प्रभु गौतम स्वामीन ४ छ-(एवं भासापय भाणियव्व) ભાષાનું સ્વરૂપ જાણવાને માટે પ્રજ્ઞાપના સૂત્રના (ભાષાપદ નામના) અગિયારમાં પદનું કથન કરવું જોઈએ.
ભાવાર્થ––આ સૂત્રમાં સૂત્રકારે ભાષાના વિષયમાં પોતાને અભિપ્રાય બતાવ્યું છે. એકેન્દ્રિય સિવાયના પ્રિન્દ્રિય આદિ બધા માં ભાષા વિદ્યમાન હોય છે. સત્ય, અસત્ય આદિના ભેદથી ભાષાના અનેક પ્રકાર શાસ્ત્રોમાં બતાવ્યા છે. જીવ આ ભાષા દ્વારા જ પિતાને અભિપ્રાય પ્રકટ કરે છે. ભાષાવાથી ભાષા ઉપ્તન્ન થાય છે. તેમાં રૂપ, રસ, ગંધ, અને સ્પર્શ, એ પલના ગુણે રહેલા હોય છે. તે અમૂતિક નથી પણ મૂર્તિક છે. તૈયાયિક वगैरे भन्यसिद्धांताराम (शब्दगुणकं आकाशं) तेने माना अशानुसार
શ્રી ભગવતી સૂત્ર : ૨