Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे पामेव निर्विभागा अंशाः, सर्वपर्यवाः वर्णोपयोगादयो द्रव्यधर्माः एते सर्वे पुद्गलालास्तिकाय वद् व्यपदेश्याः गुरुत्वलघुत्वेनागुरुलघुत्वेन चेत्यर्थः यतः सूक्ष्माणि अमूर्तानि च द्रव्याणि अगुरुलघूनि, इतराणि बादराणि मूर्तानि च गुरुलघूनि प्रदेशाः पर्यवास्तु तत्तद्रव्य संबन्धित्वेन तत्तत्स्वभावा इति । 'तोयद्धा' अतीतादा अतीतकाल इत्यर्थः, 'अणागयद्धा' अनागताद्धा, अनागतकाल इत्यर्थः, 'सवता' सर्वाद्धा सर्वकाल इति यावत् , चउत्थेण पएणं' चतुर्थेन पदेन अगुरुलघुकेन अतीतानागतसर्वकालाश्चतुर्थ पदेन ज्ञातव्या अगुरुलघुकाः ज्ञातव्याः स्वभावत एव कालस्य गुरुत्वलघुत्वगुरुलघुत्वानामभावादित्यर्थः ॥ मू० २ ॥
अथ निर्ग्रन्थ प्रकरणम् । इतः पूर्वप्रकरणे गुरुत्वलघुत्वयो विचारः कृत इति गुरुत्वलघुत्वयोः प्रक्रान्तस्वात्तद्विषये एव इदं सूत्रमाह-' से णूणं भंते' इत्यादि ।
मूलम्-से णूणं भंते लाघवियं अपिच्छा अमुच्छा अगेही अपडिबद्धया समणाणं णिग्गंथाणं पसत्थं । हंता गायमा ! द्रव्य हैं । इनके जो निर्विभाग अंश हैं वे प्रदेश है, वर्ण उपयोग आदि जो हैं वे द्रव्य के धर्म हैं । जो सूक्ष्म और अमूर्तद्रव्य हैं वे अगुरुलघु हैं
और जो बादर एवं मूर्तद्रव्य हैं वे गुरुलघु हैं । प्रदेश और पर्याय ये दोनों भिन्न २ द्रव्यों के साथ रहने के कारण-तत्तद्रव्य संबंधी होने से तत्तस्वभावरूप जानना चाहिये । (तीयद्धा अणागयद्धा, सन्चद्धा चउत्थेणं पएणं ) अतीतकाल, अनागतकाल और सद्धिा ये सब-चतुर्थ पद से कहना चाहिये । क्यो कि काल में स्वभावतः ही गुरुत्व, लघुत्व और गुरुलघुत्व इनका अभाव रहता है । सू-२॥ પુલાસ્તિકાય જેવાં જ સમજવા. દ્રવ્ય શબ્દથી ધમસ્તિકાય વગેરેને ગ્રહણ કર્યા છે, તેમના જે અવિભાજ્ય અંશ છે. પ્રદેશ છે, અને વર્ણ ઉપયોગ વગેરે દ્રવ્યના ધર્મો છે જે સૂક્ષમ અને અમૂર્ત દ્રવ્ય છે તે અગુરુલઘુ હોય છે, અને જે બાદર (ધૂળ) અને મૂર્તદ્રવ્ય છે તે ગુરુલઘુ હોય છે. પ્રદેશ અને પર્યાય એ બંને જુદાં જુદાં દ્રવ્યની સાથે રહેવાને કારણે–તે તે દ્રવ્ય समाधी डावान ॥२॥णे ते ते स्वमा१३५ जणुका (तीयद्धा, अणागयद्धा, सव्वद्धा चउत्थेणं पएणं) मतीतsam (भूत) मनात (भविष्य ) अने સર્વોદ્ધા (વર્તમાનકાળ) એ બધાને ગુરુલઘુ કહેવા જોઈએ, કારણ કે કાળમાં સ્વભાવથી જ ગુરુત્વ, લઘુત્ર અને ગુરુલઘુત્વને અભાવ રહે છે કે સુ-ર છે.
શ્રી ભગવતી સૂત્ર : ૨