Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०१ उ०९ ०२ गुरुत्वादिस्वरूपनिरूपणम् २७३ लेख्याः खलु भदन्त ! ' किं गुरुया' किं गुरुकाः 'जाव अगुरुयलहुया' यावत् अगुहलघुकाः, यावत्पदेन लघुकाः गुरुलघुका वेत्यस्य भंगद्वयस्य ग्रहणं कर्तव्यम् इति प्रश्नः । उसरयति भगवान्-'गोयमे'-त्यादि। ‘गोयमा' हे गौतम ! *णो गुरुया' नो गुरुकाः ‘णो लहुया' नो लघुकाः किन्तु ' गुरुयलहुया वि' गुरुकलघुका अपि तथा ' अगुरुलहुया वि' अगुरुलघुका अपि । ' से केणडेणं' तत्केनार्थेन एवमुच्यते ? उत्तरयति भगवान्–' गोयमे '-त्यादि । 'गोयमा' हे गौतम ! 'दवलेस्सं-पडुच्च' द्रव्यलेश्यां प्रतीत्य ' तइयपएणं' तृतीयपदेन द्रव्यलेश्या-माश्रित्य कृष्णलेश्या तृतीयपदेन गुरुलघुकरूपेण वाच्या। द्रव्यलेश्या पेक्षया कृष्णलेश्या गुरुलघुका भवति । द्रव्यतः कृष्णलेश्या औदारिकादिशरीरलघुरूप है। (कण्हलेस्साणं भंते ! कि गुरुया, जाव अगुरुयलहुया ?) हे भदन्त ! कृष्णलेश्या क्या गुरु है, अथवा लघु है, या गुरुलघु है कि अगुरुलघु है ? ( गोयमा ! णो गुरुया, णो लहुया, गुरुपलहुया वि अगुस्यलहुया वि) हे गौतम ! कृष्णलेश्या न गुरु है, न लघु है, किन्तु गुरुलघु भी है और अगुरुलघु भी है । (से केणटेणं०) हे भदन्त आप ऐसा किस कारण से कहते हैं कि कृष्णलेश्या न गुरु है, न लघु है किन्तु गुरुलघु भी है और अगुरुलघु भी है । ( गोयमा ! दव्वलेस्सं पडुच्च ततियपएणं, भावलेस्सं पडुच्च चउत्थपएणं ) हे गौतम ! द्रव्यलेश्या की अपेक्षा से कृष्णलेश्या गुरुलघुक है और भावलेश्या की अपेक्षा से वह चतुर्थपदरूप जो अगुरुलघुक है उस स्वरूप है । कृष्णलेश्याएँ द्रव्य और भाव की अपेक्षा से दो प्रकार की होती हैं। इनमें द्रव्य की अपेक्षा कृष्णलेल्या औदारिक आदि शरीरों के वर्णरूप होती है । अर्थात्-औदारिक ( कण्हलेस्साणं भंते ! किं गुरुया, जाव अगुरुयलहुया ? ) 3 लापन् ! ४४३श्या शुरु छ, सधु छ, शुरुधु छ, , मगुरुतधु छ ? (गोयमा ! णो गुरुया, णो लहुया, गुरुयलहुया वि भगुरुयलहुया वि) : गौतम ! वेश्या गुरु नथी, सधु नयी ५२ सधु छ भने मगुरुवधु छ. (से केणणं०) सावन् ? मा५ । ७२ એવું કહે છે કે કૃણલેશ્યા ગુરુ પણ નથી, લઘુ પણ નથી. પરંતુ ગુરુલઘુ छ भने भशुरुमधु छ ? (गोयमा! दव्वलेस्सं पडुच्च ततियपएणं, भावलेस्सं पडुच्च चउत्थपएणं) गीतम ! द्रव्यश्यानी अपेक्षा goyaश्या गुरवधु છે અને ભાવલેશ્યાની અપેક્ષાએ તે અગુરુલઘુ છે અહીં ત્રીજા પદથી ગુરુલઘુ અને ચોથા પદથી અગુરુલઘુ ગ્રહણ કર્યું છે. કૃષ્ણ વગેરે લેસ્થાઓ દ્રવ્ય અને ભાવની અપેક્ષાએ બે પ્રકારની હોય છે. દ્વવ્યની અપેક્ષાએ કૃષ્ણલેશ્યા ઔદારિક વગેરે શરીરેનાં વણરૂપ હોય છે, એટલે કે ઔદારિક વગેરે શરીરને જે
શ્રી ભગવતી સૂત્ર : ૨