SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ए विवि- यनिमित्तत्वात् महाभयं, बाधितः कुंचिकेन मुनिपतिमुनिः ॥ ३३ ॥ सब परिग्रहचिंता संतोषाना वेन, मुक्तिनिर्लोन्नता तस्याः सुखं तत्सौख्यं ॥ ३४ ॥ निस्स निःशव्यस्य मुनेः, संपूर्णा अतिचा. खणरहिता गुणा येषां महाव्रतानि ॥ ३० ॥ अह० रागगर्न १ शेषगर्न २ मोहोऽझानं तर्भ ३ ॥ ३६॥ रागे कृष्णजीवो दृष्टांतः ॥ ३७ ।। इंदि० सुशीलगुणा मूलोत्तरगुणास्त एव पेहुणानि पि. बगनि तैविहीनाः ॥ ४१ ॥ न० स्वकः स्वकीयः ॥ ४२ ॥ महिः स्वकदेहपरिश्रममेव सौख्यं ॥३।। सु० कदव्यां ॥ ४४ ॥ सोए प्रोषितस्य भिया कुरूपपुष्पसालगीतासक्ता राझी दृष्ट्वा गंधाट्टमारिकलंकादिकारी, गंधप्रियो विमातृगंधैर्मृतः, नृमांसाशी ॥ ४५ ॥ फासिं० अमात्यैर्वहिःकृतः, वसंतपुरे जितशत्रुः सुकुमारिकारक्तोऽमात्यैरटव्यां मुक्तः सन्नार्यः, तत्र तस्य रुधिरं मांसं च दत्तं, पंगुकृते तया राजा गंगायां वाहितः. बाहुन्यां शोणितं पीत-मुरुमांसं च नदितं ॥ गंगायां वाहितो नर्ता । साधु साधु पतिव्रते ॥१॥॥ ४६॥ विस० रत्नदीपदेवीस्थानप्राप्तजिनपालितजिनरक्षितवत् , देवी, दीवसंमागय नान । यह अलं व भणियं व ॥ श्युत्तरार्धपागंतरं वा ॥ 5 ॥ ३ विषयेषु निरपेक्षेण ॥ ४ ॥ ता धीर० नत्खातक्रोधादिः प्रतिपदः सन् गृहाण ॥ ५० ॥ कोहो कलीन | For Private and Personal Use Only
SR No.020915
Book TitleVividh Payannav Churi Tika
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages78
LanguageSanskrit
ClassificationBook_Devnagari, agam_chatusharan, agam_aaturpratyakhyan, agam_bhaktaparigna, & agam_sanstarak
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy