SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ प्रदक्षिणस्थलोपेतं विहारगृहमण्डपम् । बिमानशिखरोपेतं नानालङ्कारमण्डितम् । डोलामण्डपसंयुक्तं पृथग्गेहं प्रकल्पयेत् ॥ १२ ॥ इति विश्वकर्मप्रणीते विश्वकर्मवास्तुशास्त्रे लक्ष्मीगोर्यादिबेरलक्षणकथनं नाम यशीतितमोऽध्यायः॥ - सर्वथा सर्वत्र देवीबेराणां पृथक्स्थापनविषये क्षुद्रप्रमाणयुतमपि तदेवीबेरालयं कचिड्डोलामण्डपपुरोमण्डपविहारशालामण्डपप्रदक्षिणमार्गाद्युपेतं सशिखरविमानं प्रकल्पयेदित्युपदेशः शास्त्रकारकृतः स्वीकार्य इति ।। इति श्रीमदनन्तकृष्णभट्टारकविरचितायां प्रमाणबोधिन्याख्यायां विश्वकर्मवास्तुशास्त्रव्याख्यायां लक्ष्मीगौर्यादिवरलक्षणकथनं नाम घ्यशीतितमोऽध्यायः॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy