SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा०४ ॥ १२३ अमेईिषति चित् ।। १७४ ॥ अमित्रः ॥ १७४ ॥ आः समिनिकषिभ्याम्॥१७५॥समया। निकषा॥१७५॥ चितेः कणः कश्च ॥ १७६ ॥ चिक्कणम् ॥ १७६ ॥ सूचेः स्मन् ॥ १७७ ॥ सूक्ष्मम् ॥ १७७॥ पातेडेमसुन् ॥ १७८ ॥ पुमान् ॥ १७८ ॥ रुचिभुजिभ्यां किष्यन् ॥१७९॥ रुचिष्यमाभुजिष्यः॥१७९॥ वसस्तिः ॥ १८० ॥ वस्तिः ॥ १८० ॥ ( १०४ ) शत्रौ वाच्येऽमेरित्रः । अमति गच्छतीति अमित्रः । शत्रुः ॥ (१०५) समेतीति समया । निकपति हिनस्तीति निकषा । समीपवाचकौ वा । स्वरादिपाठादनयोरव्ययत्वम् । बाहुलकाद्-दीव्यतीति दिवा। दिनं वा । दुष्यतीति दोषा । रात्रिी । अनयोरपि तबव पाठादध्ययत्वम् । स्वदते स्वादु क्रियते या सा स्वधा। न्यायेनैश्वर्यक्रिया।तृप्तिधातोर्दस्यः॥ ( १९६ ) चेतति जानाति येन तत् चिकणम् । स्निग्धं वा ॥ (१७७ ) सूचयति पैशुन्यं करोतीति सूक्ष्मम् । अत्यल्प वा । ( १७८ ) पाति रक्षति पुमान् । पुमांसौ । पुमांसः । असडादिकार्य्यम् । शोभनः पुमान यस्याः सा सुपुंसी। असुङ् । उगितत्वान डोप ॥ (१०६) रोचते तत, सचिष्यम् । इष्टं वा । भुनक्तीति भुजिष्यः । दासो वा ॥ (१८० ) वस्त पाच्छादयति सा वस्तिः । वसनस्य दशाः कोणी नाभेरधोभागो वा । बाहुलकात-शास्ति शिक्षत इति शास्तिः । राजदण्डो वा। यजोति यष्टिः । यष्टी वा । काष्ठदण्डो वा । अस्यते क्षिप्यते या सा, अस्तिः । अगं वृक्षमस्यत्यत्याटर्यात सा अगस्तिः । मुनिवी । तस्यापत्यमागस्त्यः । शकन्ध्वादित्वादत्र पररूपम् । पुलं महत्वमसते गच्छति प्राप्नोतीति पुनस्तिः । ऋषिर्वा। तस्यापत्यं पौलस्त्यः । गभमन्धकारमस्यतीति गभस्तिः किरणो वा। दूयते परितापयतीति दूतिः । दूती वा । इतस्तत: समाचार ज्ञापिका स्त्री वा ॥ mom - - - For Private And Personal Use Only
SR No.020882
Book TitleVedang Prakash
Original Sutra AuthorN/A
AuthorDayanand Sarasvati Swami
PublisherDayanand Sarasvati Swami
Publication Year1892
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy