SearchBrowseAboutContactDonate
Page Preview
Page 1285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassacarsuri Gyanmandir सटीक ॥७२०॥ सराणि य॥८१ ॥ व्याख्या-हे पितरौ! यदा प स मृगः सुखी भवति, स्वभावेन रोगमुक्तो भवति, तदा गोचरं गच्छति, भक्ष्यस्थाने गच्छति, तत्र च भक्तपानस्यार्थ वल्लराणि हरितस्थलानि, च पुनः सरांसि जलस्थानानि विलोकयतीत्यध्याहारः. ॥ ८१ ॥ ॥मूलम् ॥-खायत्ता पाणियं पाउं । वल्लरेहिं सरेहिं वा ॥ मिगचारियं चरित्ताणं । गच्छई | मिगचारियं ॥ ८२ ॥ व्याख्या-हे पितरौ! स नीरोगो मृगो मृगचर्यया मृगभोजनपानविधिना चरि| त्वा वल्लरेभ्यो हरितप्रदेशेभ्यः खादित्वा, निजभक्ष्यं भुक्त्वा, तथा सरोभ्यस्तटाकेभ्यः पानीयं पी-1 त्वा मृगो मृगचयाँ गच्छति, इतस्तत उत्प्लवनात्मिका गतिं प्राप्नोतीत्यर्थः । ८२॥ ॥मूलम् ॥–एवं समुडिओ भिक्खू । एवमेव अणेगओ॥ मिगचरियं चरित्तागं । उद्धं पक्कमई दिसं ॥ ८३॥ व्याख्या-एवममुना प्रकारेण मृगवत्समुत्थितः संयमक्रियानुष्ठानंप्रत्युद्यतो भिधर्मगचर्या चरित्वांगीकृत्योभ्या दिशं प्रतिक्रमतेप्रव्रजति. तथाविधरोगोत्पत्तावपि चिकित्साशाभिमुखो न भवति. पुनः कीदृशः साधुः? एवमेवानेनैव प्रकारेण मृगवदनेकगोऽनेकस्थाने स्थितोऽनियतस्था मृगचर्या गच्छति, इत ए वमेव अणेगओ ॥ प्रत्युद्यतो भि ॥७२०॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy