SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ १ शब्दाख्यतुरोपखण्डे उच्छमप्रच्छन्नवादा। কল ক ক্ষান্ধাবাঘিমানাজ: নামাআইखादित्यमुमित वेदात् तत्कर्तव्यताधौः, विभक्त्यादिक विनानुमितवेदात् तत्कर्त्तव्यताज्ञानाभावात् मङ्गलमा चरैदित्येवंरूपस्य च वेदस्य नानुमानं तथा व्याप्त्यमा व्यर्थ एकस्मादेव वक्ष्यमाणानुमानात् प्रकृतनिर्वाहादिति कस्यचिन्मतं दूषयति, 'नम्विति, 'म प्राचारः' श्राचारविषयो मङ्गलादिः, 'तादुभाचारत्वात्' अविगौतमिष्टाचारविषयत्वात्, हेतमाह, 'विभक्यादिकमिति, 'अनुमितवेदात्' 'उकरूपेणानुमितवेदात्, 'तत्कर्त्तव्यतेति मजलविषयककर्त्तव्यताजानामम्भवादित्यर्थः । न देवं स्वमते एव कथमनुमितवेदात् विभत्त्यादिकं विना मङ्गलकर्तव्यताबोध: स्मसिस्थले एव वा कथं विभक्त्यादिकं विनानुमितवेदाद्वाक्यार्थबोध इति वाचं । अमति विशेषबाधके पक्षतावच्छेद केऽप्यनुमितिरिति नियमादमन्मते मङ्गलकर्तव्यतां पचयित्वा वेदबोधितलानमाने मङ्गलेऽपि वेदबोधितत्वानुमानादुत्तरकालं वेदस्य मङ्गलबोधकत्वराहमम्भवात् विभक्त्यादिकं विनापि मङ्गस्तविषयककर्तव्यताबोधः अन्यतरस्यैव सामपौत्वातन्मते. कर्तव्यताया वेदबोधिसत्वर हेऽपि माने वेदबोधितत्वायनात् वेदस्य मङ्गलबोधकत्वग्रहाभावेन विभत्यादिक মিলা জানালামালম্বাবি সলনিৰীঘাষ तज्ज्ञापकत्वेन जातस्यैव तदनुभावकत्वादिति भावः । ननु विभजादिसमभिव्यातवेद एव उक्ररूपेणानुमेय इत्यत पाह, म मिति, स्थायभावादिति, सामान्यधर्मस्य देतत्वादिति भावः ।
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy