SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ .. शकायतुरीयखगरे उच्छवप्रच्छन्नवादः । . विधि-निषेधकवेदार्थमधिगत्य प्रति-निरत्तौ। अन्यथा विधि-निषेधकानां नानाप्रकारकत्वेन विभक्त्यादिविशेषवत्पदस्यानुमातुमशक्यत्वात् न ततोऽर्थधौः स्यात्। तथापि वक्तज्ञानानुमानानन्तर मिवानुमितानुमा- . नादेव वाक्यार्थसिकिकवाक्यवद वेदस्यानुवादात्वं स्यादिति चेत्, न, धम्भिग्राहकमानेन स्मृत्यर्थज्ञापकतया ज्ञातात् सम्भूतसामग्रीकत्वेनानुपदमेव वाक्यार्थ च स्मृत्यर्थस्य स्मृतित एवोपस्थितेर्वकन्यत्वात् कयितवेदार्थस्य १ . कुत उपस्थितिरिति वाच्यं ! अनायत्या अनमानपरम्परायोज्यस्मत्यधौनानुमानस्वीकारादिति न काप्यनुपपत्तिः । 'अशक्यत्वादिति, विशिष्य व्याप्यादेरजानादिति भावः । 'ततः' कल्पितविधि निषेधकवाक्यात् । मते, 'तथापीति, 'वज्ञाने ति यथा लौकिकवाक्यस्थले अयं वका एतताक्यार्यगोचरयथार्थज्ञानवान् मतात्पर्यकाकासादिमदेतवाक्यप्रयोकुवादित्यनुमानानन्तरं एते पदार्थाः मात्पर्य्यविषयमिथःममर्गवन्तः एतत्यदार्यगोचर-पदार्शज्ञानवदुक्कपदस्मारितत्वादित्यनुमानात् शब्दबोधात् प्रागव वाक्यार्थबोधस्तथेत्यर्थः, 'अनुमितेति सार्वेदमूनकतानुमानानन्तरं एते स्मृत्यर्या मिथः संसर्गवन्तः वेदमुलकवाक्यार्थत्वात् इत्यनुमानादित्यर्थः, 'वाकार्थसिह, शाब्दबोधात् प्रागवेत्यादिः। 'सम्भूतमामयोकत्वेम' मकलसहकारिसम्पकावेन, 'अमुपदमेव' अनुमितानुमानात् प्रागेव, 'योग्य
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy