Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
तन्दुलवैचारिकप्रकीर्णकम्
[
५
भासिजमाणी तेसिं सव्वेसिं आयरियमणारियाणं दुपयचउप्पयपसुपक्खीसरीसिवाणं अप्पप्पणो हियसिवसुहदाइ भासत्ताए परिणमति २३ पुव्वषडवेराविय णं देवासुरणागसुवन्न-जक्खरक्खसकिन्नरकिंपुरिस-गरुलगंधव्यमहोरगा अरहो पायमूले पसंतचित्तमाणसा धम्म निसामंति २४ अण्णउत्थियपावयणीविय णं आगया वंदंति २५ आगया समाणा अरहओ पायमूले निप्पडिवयणा भवंति २६ जओ जओविय णं अरहंता भगवंतो विहरंति तओ तओविय णं जोयणपणवीसाएणं ईती ण भवति २७ मारो न भवति २८ सचक्कं न भवति २९ परचक्कं न भवति ३० अइबुट्ठी न भवति ३१ अणावुट्ठी न भवति ३२ दुभिक्खं न भवति ३३ पुव्वुप्पण्णाविय णं उप्पातिया वाही खिप्पामेव उवसमंति ३४ ।
अत्र च 'पच्चाहरउ' इत आरभ्य १४ येऽभिहितास्ते प्रभामण्डलं च कमक्षयकृता अतिशेषाः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति । ननु प्राकाराम्बुरुहाधतिशया देवकृता अपि चतुस्त्रिंशद्बहिः कथम् ?, उच्यते, चतुस्त्रिंशत् किल नियता अन्ये त्वनियता इति, इदं च किल न स्वबुद्ध्या प्रोच्यते, यदुक्तं श्रीजिनभद्रक्षमाश्रमणैः विशेषणवत्यां

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 166