Book Title: Tandul Vaicharik Prakirnakam
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 9
________________ तन्दुलवैचारिकप्रकीर्णकम् एणं'ति उचितविन्दुपातेन 'निहयरयरेणयंति वातोद्धमातमाकाशवर्ति रजः भूवर्ती तु रेणुरिति गंधोदकवर्षाभिधानः १७ जलथलयभासुरप्पभूएणं बिंटहाइणा दसवन्नेणं कुसुमेणं जाणस्सेहपमाणमित्ते पुप्फोवयारे कन्जइ", एतेन' सूत्रेण यत् केचिदाहुः-वैक्रियाण्येवैतान्यतोऽचित्तानीति तदयुक्तं, अन्ये त्याहुः यत्र व्रतिनस्तिष्ठन्ति न तत्र देवाः पुष्पवृष्टिं कुर्वन्ति १, अन्ये प्राहुः-देवादिसंमर्दादचित्तता तेषां २, अपरे त्याहुः-भगवदतिशयाद्यत्यादिसंचरणेऽपि न पुष्पजीववधः किन्तु पुष्टिरेवेति ३, प्रवचनसारोडारढोकायां तु सर्वगीतार्थसम्मतं तृतीयमतमङ्गीकृतमस्तीति १८, अमणण्णाणं सद्दफरिसरसरूवगंधाणं अवकरिसो भवति अपकर्षः-अभावः १९, मणण्णाणं सद्दफरिसरसरूवगंधाणं पाउभावो भवति प्रादुर्भावः २० पञ्चाहरओऽविय णं हिययगमणीओ जोयणणीहारी सरो प्रत्याहरतो-व्याकुर्वतो भगवत इति २१ भगवं च णं अडमागधाए भासाए घम्ममाइक्खइ २२ साविय णं अहमागधभासा ) १. अस्य वृत्तिः-जलस्थलजं भास्वरं प्रभूतं च कुसुमं तेन वृन्तस्थायिना-ऊर्ध्वमुखेन दशार्धवर्णन जानुना उत्सेधस्य-उच्चयस्य यत् प्रमाणं तदेव प्रमाणं यस्य स जानूत्सेधप्रमाणमात्रः पुष्पोपचार:पुष्पप्रकर इत्यष्टादशः, अत्र केचिदाहुः-यत्र वतिन० इत्यपि ।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 166