SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ तन्दुलवैचारिकप्रकीर्णकम् [ ५ भासिजमाणी तेसिं सव्वेसिं आयरियमणारियाणं दुपयचउप्पयपसुपक्खीसरीसिवाणं अप्पप्पणो हियसिवसुहदाइ भासत्ताए परिणमति २३ पुव्वषडवेराविय णं देवासुरणागसुवन्न-जक्खरक्खसकिन्नरकिंपुरिस-गरुलगंधव्यमहोरगा अरहो पायमूले पसंतचित्तमाणसा धम्म निसामंति २४ अण्णउत्थियपावयणीविय णं आगया वंदंति २५ आगया समाणा अरहओ पायमूले निप्पडिवयणा भवंति २६ जओ जओविय णं अरहंता भगवंतो विहरंति तओ तओविय णं जोयणपणवीसाएणं ईती ण भवति २७ मारो न भवति २८ सचक्कं न भवति २९ परचक्कं न भवति ३० अइबुट्ठी न भवति ३१ अणावुट्ठी न भवति ३२ दुभिक्खं न भवति ३३ पुव्वुप्पण्णाविय णं उप्पातिया वाही खिप्पामेव उवसमंति ३४ । अत्र च 'पच्चाहरउ' इत आरभ्य १४ येऽभिहितास्ते प्रभामण्डलं च कमक्षयकृता अतिशेषाः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति । ननु प्राकाराम्बुरुहाधतिशया देवकृता अपि चतुस्त्रिंशद्बहिः कथम् ?, उच्यते, चतुस्त्रिंशत् किल नियता अन्ये त्वनियता इति, इदं च किल न स्वबुद्ध्या प्रोच्यते, यदुक्तं श्रीजिनभद्रक्षमाश्रमणैः विशेषणवत्यां
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy