Book Title: Siddha Prabhrut Ane Siddha Panchashika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________
२०८
श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता
२ । गतिद्वारे नरकतिर्यग्गत्योरागत्य सिध्यन्तो यथाक्रमं वर्षसहस्रं समाशतपृथक्त्वं चान्तरम् ॥२१॥ तिरश्च्यादिभ्य आगत्योपदेशेन सिध्यतां सिद्धिलब्धेः शिवप्राप्तेरनन्तरं वर्षं साधिकम् । अथ स्वयंबोधिस्ततः सङ्ख्यातसमासहस्राः ||२२|| पृथिव्यब्वनस्पतिसौधर्मेशानाद्यद्वितीयनरकेभ्य आगत्य स्वयमुपदेशाद्वा सिध्यन्तः सङ्ख्याताः समासहस्राः ३ ॥
थीकीवेसुं भंगट्ठगे असंखिज्जसमसहसा ॥ २३ ॥ नरवेअ पढमभंगे, वरिसं ४ पत्ते अजिणजिणीसेसा । संखसमसहस पुव्वासहसपिहूणंतहि अवरिसं ५ ॥२४॥ वेदद्वारे स्त्रीक्लीबवेदयोः शेषभङ्गाष्टके च नराः स्त्रीभ्य आगत्य सिध्यन्तीत्यादिपूर्वोक्तलक्षणे सङ्ख्येयाः समासहस्राः ||२३|| नरवेदे तथा प्रथमभङ्गे पुरुषाः पुरुषेभ्य उद्वृत्त्य सिध्यन्तीतिलक्षणे वर्षं साधिकमित्यध्याहारः ४ । तीर्थद्वारे प्रत्येकबुद्धजिनजिनी शेषाः जिनीति प्राकृतत्वाद् ङीप्रत्यये तीर्थकरी, शेषाः सामान्यतः सर्वपुरुषाः, एतेषु यथासङ्ख्यं सङ्ख्यातसमासहस्राणि, पूर्वसहस्रपृथक्त्वम्, ‘अणंत' इति अनन्तकाल:, समधिकं च वर्षमुत्कृष्टमन्तरम् ५ । 'पुव्वासहसपिहू' इत्यत्र पूर्वशब्दस्य दीर्घत्वं 'दीर्घ स्वौ मिथो वृत्तौ ' इति सूत्रेण ॥२४॥
संखसमसहस गिहि अन्नलिंगहिअ वरिस तिचरण सलिंगें । सेसचरित्ते जुअली, ६ । ७ बुहबोहि अ पुरिस वरिसहिअं ॥ २५ ॥ संखसमसहस सेसा, पुव्वसहस्सप्पहुत्त संबुद्धे ८ । मइसुअ पलिय असंखो, भागोहिजुएऽहिअं वरिसं ॥२६॥ सेसदुभंगे संखा, समसहसा ९ गुरुलहूइ जवमज्झे । - सेढी असंखभागो, मज्झवगाहे वरिसमहिअं १० ॥२७॥ ४४
लिङ्गद्वारे गृहिलिङ्गेऽन्यलिङ्गे च सङ्ख्यातसमासहस्राणि । स्वलिङ्गे च वर्षं समधिकम् ६ | चारित्रद्वारे 'तिचरण' इति चारित्रत्रये सामायिकसूक्ष्मसम्पराययथाख्यातस्वरूपे समधिकं वर्षम्, शेषचारित्रे च्छेदोपस्थापनपरिहार
Loading... Page Navigation 1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244