Book Title: Siddha Prabhrut Ane Siddha Panchashika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 236
________________ २१४ श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता सुषमसुषमासिद्धा विशेषाधिकाः ६ तेभ्योऽपि द्वयोरपि दुःषमसुषमासिद्धाः सङ्ख्येयगुणाः ७ ततोऽवसर्पिण्यां सर्वसिद्धाः सङ्ख्येयगुणाः ८ तेभ्योऽप्युत्सर्पिण्याः सर्वसिद्धा विशेषाधिकाः ९ । २ ॥३९॥ गतं कालद्वारम् । सम्प्रति गतिद्वारमाह थी १ नर १ नरय ३ तिरित्थी ४, तिरि ५ देवी ६ देव ६ थोव १ संखगुणा ६ । इग १ पणिदि २ थोव १ संखा २, तरु १ भू २ जल ३ तसिहि ४ संखगुणा ॥४०॥ चउ १ ति २ दुग ३ नरय तरु ४, महि ५ जल ६ भवण ७ । ८ वणिंद ९ १० जोइ ११ देविसुरा १२ । नारी १३ नर १४ रयणाए १५, तिरिई १६ तिरि १७ णुत्तरा १८ य सुरा २९ ॥४१॥ दु पढमदिवदेवि ३०, ३१ सुरा ३२, ३३ मानुषीभ्योऽनन्तरमुद्वृत्त्य सिद्धाः सर्वस्तोकाः, शेषेभ्यो यथोत्तरं सङ्ख्येयगुणा वाच्याः, तथा एकेन्द्रियेभ्योऽनन्तरमुद्वृत्त्य सिद्धाः स्तोकाः, तेभ्यः पञ्चेन्द्रियेभ्योऽनन्तरागता सिद्धाः सङ्ख्येयगुणाः । तथा तरुभ्योऽनन्तरागताः सिद्धाः स्तोकाः, ततः पृथिवीकायेभ्यः, जलकायेभ्यः, त्रसकायेभ्योऽनन्तरागता यथोत्तरं सङ्ख्यातगुणाः ॥४०॥ चतुर्थनरकागताः सिद्धाः सर्वस्तोकाः सङ्ख्येयगुणाः १ एवं तृतीय २ द्वितीयनरकागताः सिद्धाः सङ्ख्येयगुणाः ३ तरुभ्यः पर्याप्तबादरप्रत्येकवनस्पतिभ्यः ४ महीकायिकेभ्यः पर्याप्तबादरपृथिवीकायिकेभ्य: ५ ततो बादरजलकायिकेभ्यः ६ ततो भवनपतिदेवीभ्यः ७ ततो भवनपतिदेवेभ्यः ८ ततो व्यन्तरदेवीभ्यः ९ ततो व्यन्तरदेवेभ्यः १० ततो ज्योतिष्कदेवीभ्यः ११ ततो ज्योतिष्कदेवेभ्यः १२ नारीभ्यः १३ नरेभ्यः १४ ततो रत्नप्रभायाः १५ तिरश्चीभ्यः १६ तिर्यग्भ्य: १७ ततोऽनुत्तरोपपातिदेवेभ्यः १८

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244