Book Title: Siddha Prabhrut Ane Siddha Panchashika
Author(s): Hemchandrasuri
Publisher: Sanghavi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 238
________________ श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता 'तेभ्यस्तत्तीर्थमुनिसिद्धाः सङ्ख्येयगुणाः ||४२|| तीर्थकरीतीर्थमुनिसिद्धेभ्यः तीर्थकरसिद्धा अनन्तगुणाः, तेभ्यस्तत्तीर्थ एव प्रत्येकबुद्धसिद्धाः सङ्ख्येयगुणाः, ततः श्रमणीसिद्धाः सङ्ख्येयगुणाः, ततस्तत्तीर्थ एव मुनिसिद्धाः सङ्ख्यातगुणाः ६ । परिहार चउग पणगे, छेय ति चउ सेसचरणंमि ॥४३॥ संख असंख दु संखा ७, सं पत्ते बुद्धि बुद्ध संखगुणा ८ । मणजुअ थोवा मइसुअ, संख चउ असंख तिग संखा ९ ॥४४॥ चारित्रद्वारे च्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धा इति चतुष्कसिद्धाः स्तोकाः १। सामायिकरहितं च च्छेदोपस्थापनं भग्नचारित्रस्यावगन्तव्यम् । ततः सामायिकच्छेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धा इति पञ्चकसिद्धाः सङ्ख्येयगुणाः २, तेभ्यः च्छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रत्रिकसिद्धा असङ्ख्यातगुणाः ३, २१६ ततोऽपि सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातरूपंचतुष्कसिद्धाः सङ्ख्येयगुणाः ४, शेषचारित्रभङ्गे ||४३|| ततः सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ख्यातगुणाः ५|७| बुद्धद्वारे 'सं' इति स्वयंबुद्धसिद्धाः स्तोकाः १, तेभ्यः प्रत्येकबुद्धसिद्धाः २ तेभ्योऽपि बुद्धीबोधिताः सिद्धाः ३ तेभ्योऽपि बुद्धबोधिताः सिद्धाः ४ क्रमेण त्रयोऽपि सङ्ख्यातगुणाः ८ । ज्ञानद्वारे मतिश्रुतज्ञानसिद्धाः मन: पर्यायज्ञानयुक्ताः स्तोका: मतिश्रुतमनः पर्यायज्ञानसिद्धाः सर्वस्ताकाः १ तत आ आवृत्त्या 'मइसुअ' इति पदमेव व्याख्यायत, भ्यो नविवृतज्ञानसिद्धाः सङ्ख्येयगुणाः २ ' इति तुभ्योऽपि मतिश्रुता वाघमनःपर्यायज्ञानासद्धाः असङ्ख्येयगुणाः ३ तती नतिश्रुतावधिज्ञानव्यसिद्धाः सख्यगुणाः | ९ || ४४ ॥ उत ऊर्ध्वं गाथाबन्धानुलोम्यात् द्वाराणां व्यत्ययेन व्याख्यानमाह माय स्वाद । यस्त

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244