Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya, 
Publisher: Kallappa Bharamappa Nitbe

View full book text
Previous | Next

Page 240
________________ २.१० सर्वार्थासद्धिः १८:, अणुशब्दोऽल्पवचनः । अणूनि व्रतान्यस्य अणुवातोऽगारीत्युच्यते ॥ कथमस्य व्रतानामणुत्वं ? सर्वसायद्यनिवृत्यसम्भवात् ।। . कुलस्तर्थसौ : निवृत्तः . त्रसपाणिव्यपरोपणानिवृत्तः अगारीत्याधः : मणुव्रतम् ॥ स्नेहमोहादिवशाद् गृहविनाशे ग्रामविनाशे वा कारण; मित्यभिमतादसत्यवचनानिवृत्तो गृहीति द्वितीयमणुव्रतम् ॥ अन्यपीडाकरपार्थिवभयादिवशादवश्यं परित्यक्तमपि यददत्तं ततः प्रतिनिवृत्तादरः श्रावक इति तृतीयमणुव्रतम् ॥ उपाचाया अनुपात्तायोश्च पराङ्गनायाः सङ्गानिवृत्तरतिर्गृहीति चतुर्थमणुव्रतम् ॥ धनधान्यक्षेत्रादीनामिच्छावशात् कृतपरिच्छेदो गृहीति पञ्चममणुव्रतम्।। ' आह अपरित्यक्तागारस्य किमेतावानेव विशेषः आहोस्विदस्ति कश्चिदन्योऽपीत्यत आह . . दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासो-: पभोगपरिभोगपरिमाणातिथिसँविभागवतसम्पन्नश्च ॥ " विरतिशब्दः प्रत्येक परिसमाप्यते । दिग्विरतिः । देशविरतिः । अनर्थदण्डविरतिरिति ॥ एतानि त्रीणि गुणवतानि व्रतशब्दस्य प्रत्येकममिसम्बन्धात् ॥ तथा सामायिकवतम् । प्रोषधोपवासव्रतम् । उपभोगपरिभोगपरिमाणवतम् । अतिथिसंविभागव्रतमिति ॥ एतैर्वतैः सम्पन्नो गृही विरताविरत इत्युच्यते । तद्यथा- दिक्पाच्यादिः तंत्र प्रसिद्धैरभिज्ञानरवधिं कृत्वा नियमनं दिग्विरतिव्रतम् ॥ ततो बहिस्त्रसस्थावरव्यपरोपणनिवृत्तेहाव्रतत्वमवसेयम् । तत्र लाभे सत्यपि परिणामस्य निवृत्तेोभनिरा' सश्च कृतो भवति ।। प्रामादीनामवधृतपरिमाणप्रदेशो देशः । ततो बहिनिवृतिर्देशविरतिव्रतम् । पूर्ववद्वहिर्महाव्रतत्वं . व्यवस्थाप्यम् ।।. असत्युपकारे पापादानहेतुरनर्थदण्डः । ततो विरतिरनर्थदण्डविरतिः ॥ 11 T .. . ".

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310