Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya,
Publisher: Kallappa Bharamappa Nitbe
View full book text
________________
२०८
सर्वार्थसिद्धिः बाझे ममेदमिति सङ्कल्पवान् सपरिग्रहो भवति ॥ अथ बाह्यः परिग्रहो न भवत्येव । भवति च मूर्छाकारणत्वाद्यदि ममेदमिति, सङ्कल्पपरिग्रहसज्ञानाद्यपि परिग्रहः प्रामोति; तदपि हि ममेदमिति सकल्प्यते रागादिपरिणामवत् ॥ नैष दोषः- प्रमत्तयोगादित्यनुवर्तते । ततो ज्ञानदर्शनचारित्रवतोऽप्रमत्तस्य मोहाभावान्न मूर्छाऽस्तीति निःपरिग्रहत्वं सिद्धम् ॥ किञ्च तेषां ज्ञानादीनामहेयत्वादात्मस्वभावत्वादपरिग्रहत्वं । रागादयः पुनः कर्मोदयतन्त्रा इति अनास्मस्वभावत्वाद्धेयाः । ततस्तेषु सङ्कल्पः परिग्रह इति युज्यते । तन्मूलाः सर्वे दोषाः ॥ ममेदमिति हि सति संकल्पे संरक्षणादयः सञ्जायन्ते । तत्र च हिंसाऽवश्यम्भाविनी । तदर्थमनृतं जल्पति । चौर्य वा आचरति । मैथुने च कर्मणि प्रयतते । तत्प्रभवा नरकादिषु दुःखप्रकाराः ॥
एवमुक्तेन प्रकारेण हिंसादिदोषदर्शिनोऽहिंसादिगुणाहि. तचेतसः परमप्रयत्नस्याहिंसादीनि व्रतानि यस्य सन्ति सः
॥ निश्शल्यो व्रती ॥ १८॥ शृणाति हिनस्तीति शल्यम् । शरीरानुप्रवेशिकाण्डादिप्रहरणं तच्छल्यमिव शल्यं; यथा तत् प्राणिनो बाधाकरं तथा शरीरमानसबाधाहेतुत्वाकर्मोदयविकारः शल्यमित्युपचर्यते ॥ तत्रिविधम्- मायाशल्यम् । निदानशस्यम् । मिथ्यादर्शनशल्यमिति ॥ माया निकृतिर्वञ्चना। निदानं विषयभोगाकाङ्क्षा । मिथ्यादर्शनमतत्त्वश्रद्धानम् । एतस्मात्रिविधाच्छल्यान्निष्क्रान्तो निश्शल्यो व्रती इत्युच्यते । अत्र चोद्यते- शल्याभावान्निःशल्यः ता. मिसम्बन्धाद्ती, न निश्शल्यत्वाद्रती भवितुमर्हति । नहि देवदत्तो दण्डसम्बन्धाच्छत्री भवति इत्यत्रोच्यते- उभयविशेषणविशिष्टत्वान्न

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310