Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya,
Publisher: Kallappa Bharamappa Nitbe
View full book text
________________
सप्तमोऽध्यायः नानिमित्त: लेखन कूटलेखक्रिया । हिरण्यादेवस्या निक्षेप्नुर्विी स्मृतसंख्यस्याल्पसंख्येयमादधानस्यैवमित्यनुज्ञानवचनं त्यासापहारः । अर्थप्रकरणाङ्गविकारभूनिक्षेपणादिभिः पराकूतमुपलभ्य तदाविष्का रपामसूयादिनिमित्त यत्तत्साकारमन्त्रभेद इति कथ्यते ॥ त एते. सत्याणुव्रतस्य पंचातिचारा बोद्धव्याः ॥ . ॥ स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः ॥ २७ ॥
मुष्णन्तं स्वयमेव वा प्रयुक्तेऽन्येन वा प्रयोजयति प्रयुतमनुमन्यते वा यतः स स्तेनप्रयोगः । अप्रयुक्तेनाननुमतेन च चौरेणानीतस्य ग्रहणं तदाहृतादानम् । उचितन्यायादन्येन प्रकारेण दानग्रहणमतिक्रमः । विरुद्धं राज्यं विरुद्धराज्यं विरु:द्धराज्येऽतिक्रमः विरुद्धराज्यातिक्रमः । तत्र ह्यल्पमूल्यलभ्यानि महार्याणि द्रव्याणीति प्रयत्नः ॥ प्रस्थादि मानं, तुलाद्युन्मानमेतेन न्यूनेनान्यस्मै देयमधिकेनात्मनो ग्राह्यमित्येवमादिकूटप्रयोगो हीनाधिकमानोन्मानम् ॥ कृत्रिमैर्हिरण्यादिभिर्वचनापूर्वको व्यवहारः प्रतिरूपकव्यवहारः॥ त एते. पंचादत्तादानाणुव्रतस्यातिचाराः ।। ॥ परविवाहकरणेत्वारिकापरिगृहीताऽपरिगृहीतागमनानङ्गक्रीडाकामतीव्राभिनिवेशाः ॥ २८ ॥
कन्यादानं विवाहः परस्य विवाहः परविवाहः परविवाहस्य करणं परविवाहकरणम् । परपुरुषानेति गच्छतीत्येवं. शीला इत्वरी, कुत्सायां क इत्वरिका । या एकपुरुषभर्तृका सा परिगृहीता। या. गणिकात्वेन (श्चलित्वेन वा परपुरुषगमनशीलगः अस्वामिका सा. अपरिगृहीता । परिगृहीता चापरिगृहीता च. परिगृहीतापरिगृहीते। इत्वरिके च ते. परिमू

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310