________________
२.१०
सर्वार्थासद्धिः १८:, अणुशब्दोऽल्पवचनः । अणूनि व्रतान्यस्य अणुवातोऽगारीत्युच्यते ॥ कथमस्य व्रतानामणुत्वं ? सर्वसायद्यनिवृत्यसम्भवात् ।। . कुलस्तर्थसौ : निवृत्तः . त्रसपाणिव्यपरोपणानिवृत्तः अगारीत्याधः : मणुव्रतम् ॥ स्नेहमोहादिवशाद् गृहविनाशे ग्रामविनाशे वा कारण; मित्यभिमतादसत्यवचनानिवृत्तो गृहीति द्वितीयमणुव्रतम् ॥ अन्यपीडाकरपार्थिवभयादिवशादवश्यं परित्यक्तमपि यददत्तं ततः प्रतिनिवृत्तादरः श्रावक इति तृतीयमणुव्रतम् ॥ उपाचाया अनुपात्तायोश्च पराङ्गनायाः सङ्गानिवृत्तरतिर्गृहीति चतुर्थमणुव्रतम् ॥ धनधान्यक्षेत्रादीनामिच्छावशात् कृतपरिच्छेदो गृहीति पञ्चममणुव्रतम्।।
' आह अपरित्यक्तागारस्य किमेतावानेव विशेषः आहोस्विदस्ति कश्चिदन्योऽपीत्यत आह . .
दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासो-: पभोगपरिभोगपरिमाणातिथिसँविभागवतसम्पन्नश्च ॥
" विरतिशब्दः प्रत्येक परिसमाप्यते । दिग्विरतिः । देशविरतिः । अनर्थदण्डविरतिरिति ॥ एतानि त्रीणि गुणवतानि व्रतशब्दस्य प्रत्येकममिसम्बन्धात् ॥ तथा सामायिकवतम् । प्रोषधोपवासव्रतम् । उपभोगपरिभोगपरिमाणवतम् । अतिथिसंविभागव्रतमिति ॥ एतैर्वतैः सम्पन्नो गृही विरताविरत इत्युच्यते । तद्यथा- दिक्पाच्यादिः तंत्र प्रसिद्धैरभिज्ञानरवधिं कृत्वा नियमनं दिग्विरतिव्रतम् ॥ ततो बहिस्त्रसस्थावरव्यपरोपणनिवृत्तेहाव्रतत्वमवसेयम् । तत्र लाभे सत्यपि परिणामस्य निवृत्तेोभनिरा' सश्च कृतो भवति ।। प्रामादीनामवधृतपरिमाणप्रदेशो देशः । ततो बहिनिवृतिर्देशविरतिव्रतम् । पूर्ववद्वहिर्महाव्रतत्वं . व्यवस्थाप्यम् ।।. असत्युपकारे पापादानहेतुरनर्थदण्डः । ततो विरतिरनर्थदण्डविरतिः ॥
11
T
..
.
".