Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya, 
Publisher: Kallappa Bharamappa Nitbe

View full book text
Previous | Next

Page 280
________________ २५० सर्वार्थसिद्धिः निशितविशसनमुशलमुद्गरादिप्रहरणताउनपीडनादिभिर्व्यापाद्यमानशर रस्य व्यापादकेषु मनागपि मनोविकारमकुर्वतो मम पुराकृतदुष्कर्मफलमिदमिमे वराकाः किं कुर्वन्ति, शरीरमिदं नलबुद्बुदवद्विशरणस्वभावं व्यसनकारणमेतैर्व्याबाध्यते, संज्ञानदर्शनचारित्राणि मम न केनचिदुपहन्यन्ते इति चिन्तयतो वासितक्षणचन्दनानुलेपनसमदर्शिनो वधपरिषहक्षमा मन्यते ॥१३॥ बाह्याभ्यन्तरतपोऽनुष्ठानपरस्य तद्भावनावशेन निस्सारीकृतमूर्तेः पटुतपनतापनिष्पीतसारतरोरिव विरहितच्छायस्य त्वगस्थिशिराजालमात्रतनुयन्त्रस्य प्राणवियोगे सत्यप्याहारवसतिभेषजादीनि दीनाभिधानमुखवैवाङ्गसज्ञादिभिरयाचमानस्य भिक्षाकालेऽपि विद्युदुद्योतवत् दुरुपलक्ष्यमूर्तेर्याचनापरिषहसहनमवसीयते ॥ १४ ॥ ___वायुवदसङ्गादनेकदेशचारिणोऽभ्युपगतेककालसम्भोजनस्य वाचंयमस्य तत्समितस्य वा सकृत्स्वतनुदर्शनमात्रतन्त्रस्य पाणिपुटमात्रपात्रस्य बहुषु दिवसेषु च गृहेषु भिक्षामनवाप्याप्यसंक्लिष्टचेतसो दातृविशेषपरीक्षानिरुत्सुकस्य लाभादप्यलाभो मे परमं तप इति सन्तुष्टस्यालाभविजयोऽवसेयः ॥ १५ ॥ सर्वाशुचिनिधानमिदमनित्यमपरित्राणमिति शरीरे निःसैकल्पत्वाद्विगतसंस्कारस्य गुणरत्नभाण्डसञ्चयप्रवर्धनसंरक्षणसन्धारण. कारणत्वादभ्युपगतस्थितिविधानस्याक्षम्रक्षणवव्रणालेपनवद्वा बहूपकारमाहारमभ्युपगच्छतो विरुद्धाहारपानसेवनावैषम्यजनितवाता १ तदुक्तम्- अज्ञानभावादशुभाशयाद्वा । करोति चेत्कोऽपि नरः खलत्वम् ॥ तथाऽपि सद्भिः शुभमेव चिन्त्यं । न मथ्यमानेऽ प्यमृतं विषं हि ॥ १ ॥ अन्यच्च- आकृष्टोऽहं हतो नैव हतो वा न द्विधा कृतः। मारितो न हृतो धर्मो मदीयोऽनेन बन्युना ॥२॥ २ निर्मलत्वात् ॥

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310