Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya,
Publisher: Kallappa Bharamappa Nitbe
View full book text
________________
सर्वार्थसिद्धिः
२.४०
धर्मः । शरीरादीनां स्वभावानुचिन्तनमनुप्रेक्षा । क्षुदादिवेदनोत्पत्तौ कर्मनिर्जरार्थं सहनं परिषहः । परिषहस्य जयः परिषहजयः । चारित्रशब्द आदिसूत्रे व्याख्यातार्थः । एतेषां गुप्त्यादीनां संवर-क्रियायाः साधकतमत्वात् करणनिर्देशः । संवरोऽधिकृतोऽपि स इति तच्छब्देन परामृश्यते गुप्त्यादिभिः साक्षात्सम्बन्धार्थः ॥ प्रयोजनमवधारणार्थं । स एष संवरो गुप्यादिभिरेव नान्येनोपायेनेति ॥ तेन तीर्थाभिषेक दीक्षा शीर्षोपहारदेवताराधनादयों निर्वर्तिता भवन्ति ॥ रागद्वेषमोहोपात्तस्य कर्मणोऽन्यथा निवृत्त्यभावात् ॥ संवरनिर्जराहेतुविशेषप्रतिपादनार्थमाह
॥ तपसा निर्जरा च ॥ ३॥
तपो धर्मेऽन्तर्भूतमपि पृथगुच्यते उभयसाधनत्वख्यापनार्थं संवरं प्रति प्राधान्यप्रतिपादनार्थं च ॥ ननु च तपोऽभ्युदयाङ्गमिष्टम् देवेन्द्रादिस्थानप्राप्तिहेतुत्वाभ्युपगमात् कथं निर्जराङ्ग स्यादिति ॥ नैष दोषः - एकस्यानेककार्यदर्शनादग्निवत् । यथाऽ मिरेकोऽपि क्लेदनभस्माङ्गारादिप्रयोजन उपलभ्यते तथा तपोऽ भ्युदयकर्मक्षयहेतुरित्यत्र को विरोधः ॥
संव रहेतुत्वादादावुद्दिष्टाया गुप्तेः स्वरूपप्रतिपत्त्यर्थमाह - ॥ सम्यग्योगनिग्रहो गुप्तिः ॥ ४ ॥
योगो व्याख्यातः कायवाङ्मनः कर्म योग इत्यत्र तस्य स्वेच्छाप्रवृत्तिनिवर्तनं निग्रहः । विषयसुखाभिलाषार्थप्रवृत्तिनिषेधार्थं सम्यग्विशेषणम् ।। तस्मात् सम्यग्विशेषणविशिष्टात् संक्लेशाप्रादुर्भा वपरात्काया दियोगनिरोधे सति तन्निमित्तं कर्म नास्रवतीति संवर प्रसिद्धिरवगन्तव्या । सा त्रितयी काय गुप्तिर्वाग्गुप्तिर्मनोगुप्तिरिति ॥
"

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310