Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya,
Publisher: Kallappa Bharamappa Nitbe
View full book text
________________
नवमोऽध्यायः
२३९ सन्नस्तदूर्ध्वं तस्य संवरः । कषाय एवासवो यस्य कर्मणो न प्रमादादिस्तस्य तन्निरोधे निरासोऽवसेयः । स च कषायः प्रमादादिविरहितस्तोत्रमध्यमजघन्यभावेन त्रिषु गुणस्थानेषु व्यवस्थितः । तत्रापूर्वकरणस्यादौ संख्येयमागे द्वे कर्मप्रकृती निद्राप्रचले बध्येते । तत ऊर्ध्वं संख्येयभागे त्रिंशत् प्रकृतयो देवगतिपञ्चेन्द्रियजातिवैक्रियिकाहारकतैजसकार्मणशरीरसमचतुरस्रसंस्थानवैक्रियिकाहारकशरीराङ्गोपाङ्गवर्णगन्धरसस्पर्शदेवगतिप्रायोग्यानुपूर्व्यागुरुलधूपघातपरघातोच्छ्वासप्रशस्त विहायोगतित्रसवा - दरपर्याप्तप्रत्येकशरीरस्थिरशुभसुभगसुस्वरादेयनिर्माणतीर्थकराख्या बध्यन्ते ॥ तस्यैव चरमसमये चतस्रः प्रकृतयो हास्यरतिभयजुगुप्सासंज्ञा बन्धमुपयान्ति ॥ ता एतास्तीत्रकषायास्त्रवास्तदभावान्निर्दिष्टाद्भागादूर्ध्वं सँत्रियन्ते ॥ अनिवृत्तिबादरसाम्परायस्यादि. समयादारभ्य संख्येयेषु भागेषु पुंवेद क्रोधसज्ज्वलनौ बध्येते ॥ तत ऊर्ध्वं शेषेषु संख्येयेषु भागेषु मानमायासज्ज्वलनौ बन्धमुपगच्छतः ॥ तस्यैव चरमसमये लोभसंज्वलनो बन्धमेति । ता एताः प्रकृतयो मध्यमकषाया सवास्तदभावे निर्दिष्टस्य भागस्योपरिष्टात्संवरमाप्नुवन्ति ॥ पञ्चानां ज्ञानावरणानां चतुर्णां दर्शनावरणानां यशः कीर्तिरुच्चैर्गोत्रस्य पंचानामन्तरायाणां च मन्दकायास्रवाणां सूक्ष्मसाम्परायो बन्धकः । तदभावात्तदुत्तरत्र तेषां संवरः ॥ केवलेनैव योगेन सद्वेद्यस्योपशान्तकषायक्षीणकषायसयोगानां बन्धा भवति । तदभावादयोग केवलिनस्तस्य संवरो भवति ॥ उक्तः संवरस्तद्भेदप्रतिपादनार्थमाह
॥ स गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयचारित्रैः ॥२॥ यतः संसारकारणादात्मनो गोपनं भवति सा गुप्तिः । प्राणिपीडापरिहारार्थं सम्यगयनं समितिः । इष्टे स्थाने धत्ते इति

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310