Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya,
Publisher: Kallappa Bharamappa Nitbe
View full book text
________________
नवमोऽध्यायः
२५७ सिध्द्यर्थमवमोदर्यम् ॥ भिक्षार्थिनो मुनेरेकागारादिविषयसङ्कल्पचितावरोधो वृत्तिपरिसंख्यानमाशानिवृत्त्यर्थमवगन्तव्यम् ॥ इन्द्रियदर्पनिग्रहनिद्राविजयस्वाध्यायसुखसिध्द्यर्थो घृनादिवृष्यरसपरित्यागश्चतुर्थ तपः ॥ शून्यागारादिषु विविक्तेषु जन्तुपीडाविरहितेषु संयतस्य शय्यासंनमाबाधात्ययब्रह्मचर्यस्वाध्यायध्यानादिप्रसिध्यर्थ कर्तव्यमिति पञ्चमं तपः ॥ आतपस्थानं वृक्षमूलनिवासो निरावरणशयनं बहुविधप्रतिमास्थानमित्येवमादिः कायक्लेशः षष्ठं तपः ॥ तत्किमर्थम्? देहदुःखतितिक्षासुखानभिष्वङ्गप्रवचनप्रभावनाद्यर्थम् ॥ परिषहस्यास्य च को विशेषः- यदृच्छयोपनिपतितः परिषहः । खयंकृतः कायक्लंशः॥ बाह्यत्वमस्य कुतः- बाह्यद्रव्यापेक्षत्वात्परप्रत्यक्षत्वाञ्च बाद्यत्वम् ॥ अभ्यन्तरतपोभेदप्रदर्शनार्थमाह--
॥प्रायश्चित्तविनयवैयावृत्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥ २० ॥
कथमस्याभ्यन्तरत्वम् । मनोनियमनार्थत्वात् ॥ प्रमाददोषपरिहारः प्रायश्चित्तम् ॥ पूज्येष्वादरो विनयः ॥ कायचेष्टया द्रव्यान्तरेण चोपासनं वैयावृत्त्यम् ॥ ज्ञानभावनाऽऽलस्यत्यागः खाध्यायः॥ आत्माऽऽत्मीयसङ्कल्पत्यागो व्युत्सर्गः॥ चित्तविक्षेपत्यागो ध्यानम् ॥ तद्भेदप्रतिपादनार्थमाह
नवचतुर्दशपञ्चद्विभेदा यथाक्रमं प्रारध्यानात् ॥२१॥ ____ यथाक्रममिति वचनान्नवभेदं प्रायश्चित्तम् ॥ विनयश्चतुर्विधः ॥ वैयावृत्यं दशविधम् ॥ स्वाध्यायः पञ्चविधः ॥ द्विविधो व्युत्सर्ग इत्यभिसम्बध्यते । प्राग्ध्यानादितिवचनं ध्यनास्य बहुवक्तव्यत्वात्पश्चा. द्वक्ष्यत इति ॥ आद्यस्य भेदस्वरूपनिर्ज्ञानार्थमाह

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310