________________
२०८
सर्वार्थसिद्धिः बाझे ममेदमिति सङ्कल्पवान् सपरिग्रहो भवति ॥ अथ बाह्यः परिग्रहो न भवत्येव । भवति च मूर्छाकारणत्वाद्यदि ममेदमिति, सङ्कल्पपरिग्रहसज्ञानाद्यपि परिग्रहः प्रामोति; तदपि हि ममेदमिति सकल्प्यते रागादिपरिणामवत् ॥ नैष दोषः- प्रमत्तयोगादित्यनुवर्तते । ततो ज्ञानदर्शनचारित्रवतोऽप्रमत्तस्य मोहाभावान्न मूर्छाऽस्तीति निःपरिग्रहत्वं सिद्धम् ॥ किञ्च तेषां ज्ञानादीनामहेयत्वादात्मस्वभावत्वादपरिग्रहत्वं । रागादयः पुनः कर्मोदयतन्त्रा इति अनास्मस्वभावत्वाद्धेयाः । ततस्तेषु सङ्कल्पः परिग्रह इति युज्यते । तन्मूलाः सर्वे दोषाः ॥ ममेदमिति हि सति संकल्पे संरक्षणादयः सञ्जायन्ते । तत्र च हिंसाऽवश्यम्भाविनी । तदर्थमनृतं जल्पति । चौर्य वा आचरति । मैथुने च कर्मणि प्रयतते । तत्प्रभवा नरकादिषु दुःखप्रकाराः ॥
एवमुक्तेन प्रकारेण हिंसादिदोषदर्शिनोऽहिंसादिगुणाहि. तचेतसः परमप्रयत्नस्याहिंसादीनि व्रतानि यस्य सन्ति सः
॥ निश्शल्यो व्रती ॥ १८॥ शृणाति हिनस्तीति शल्यम् । शरीरानुप्रवेशिकाण्डादिप्रहरणं तच्छल्यमिव शल्यं; यथा तत् प्राणिनो बाधाकरं तथा शरीरमानसबाधाहेतुत्वाकर्मोदयविकारः शल्यमित्युपचर्यते ॥ तत्रिविधम्- मायाशल्यम् । निदानशस्यम् । मिथ्यादर्शनशल्यमिति ॥ माया निकृतिर्वञ्चना। निदानं विषयभोगाकाङ्क्षा । मिथ्यादर्शनमतत्त्वश्रद्धानम् । एतस्मात्रिविधाच्छल्यान्निष्क्रान्तो निश्शल्यो व्रती इत्युच्यते । अत्र चोद्यते- शल्याभावान्निःशल्यः ता. मिसम्बन्धाद्ती, न निश्शल्यत्वाद्रती भवितुमर्हति । नहि देवदत्तो दण्डसम्बन्धाच्छत्री भवति इत्यत्रोच्यते- उभयविशेषणविशिष्टत्वान्न