Book Title: Panch Sutram
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
પંચસૂત્ર
७०
ત્રીજું સૂત્ર
फलं जीवितं, प्रशस्यत इति शेषः । २ तथा समुदायकृतानि कर्माणि, प्रक्रमाच्छुभानि, समुदायफलानीति । अनेन भूयोऽपि योगाक्षेपः । तथा चाह- ३ एवं सुदीर्घो वियोगः भवपरम्परया सर्वेषामस्माकमिति प्रक्रमः । ४ अन्यथैवमकरणे एकवृक्षनिवासिशकुनतुल्यमेतच्चेष्टितमिति शेषः । यथोक्तम्-“वासवृक्ष समागम्य, विगच्छन्ति यथाऽण्डजाः । नियतं विप्रयोगान्तस्तथा भूतसमागमः" । इत्यादि । एतदेव स्पष्टयन्नाह- ५ उद्दामो मृत्युः अनिवारितप्रसरः, प्रत्यासन्नश्वाल्पायुष्ट्वेन । ६ तथा दुर्लभं मनुजत्वं, भवाब्धाविति शेषः । अत एवाहसमुद्रपतितरत्नलाभतुल्यं, अतिदुरापमित्यर्थः । कुतः ? इत्याह- ७ अतिप्रभूता अन्ये भवाः पृथिवीकायादिसंबन्धिनः कायस्थित्या । यथोक्तम्-"अस्संखोसप्पिणि-सप्पिणीओ एगिन्दियाण उ चउण्हं । ता चेव उ अणंता, वणस्सतीए उ बोधव्वा" ॥१॥ एते च दुःखबहुला उत्कटासातवेदनीया मोहान्धकाराः तदुदयतीव्रतया, अकुशलानुबन्धिनः प्रकृत्याऽसच्चेष्टाहेतुत्वेन यत एवमत:- अयोग्याः शुद्धधर्मस्य चारित्रलक्षणस्य । ८ योग्यं चैतन्मनुजत्वम् । किविशिष्टम् ? इत्याह- पोतभूतं भवसमुद्रे, तदुत्तारकत्वेन । यत एवमतो युक्तं स्वकार्ये नियोक्तुं धर्मलक्षणे । कथं ? इत्याह- संवरस्थगितच्छिद्रं छिद्राणि प्राणातिपाताऽविरमणादीनि । तथा ज्ञानकर्णधारमभीक्ष्णं तदुपयोगतः । तपःपवनजवनं, अनशनाद्यासेवनतया । एवं युक्तं स्वकार्ये नियोक्तुम् । किं ? इत्यत आह- ९ क्षण एष दुर्लभः । क्षणः प्रस्तावः सर्वकार्योपमातीत एषः । कथं ? इत्याहसिद्धिसाधकधर्मसाधकत्वेन हेतुना, १० उपादेया चैषा जीवानां सिद्धिरेव । यन्नास्यां सिद्धौ जन्म प्रादुर्भावलक्षणम् । न जरा, वयोहानिलक्षणा । न मरणं, प्राणत्यागलक्षणम् । नेष्टवियोगः, तदभावात् । नानिष्टसंप्रयोगोऽत एव हेतोर्न क्षुद् बुभुक्षारूपा । न पिपासा, उदकेच्छारूपा । न चान्यः कश्चिद्दोषः शीतोष्णादिः । सर्वथाऽपरतन्त्रं जीवावस्थानं, अस्यां सिद्धाविति प्रक्रमः । अशुभरागादिरहितमेतदवस्थानम् । एतदेव विशेष्यते- शान्तं शिवमव्याबाधमिति । शान्तं शक्तितोऽपि क्रोधाद्यभावेन । शिवं सकलाऽशिवाऽभावतः । अव्याबाधं निष्क्रियत्वेनेति ॥
સૂત્ર-ટીકાર્થ– મહા સત્ત્વશાળી એવા તેના માતા-પિતા પ્રાયઃ તો પ્રતિબોધ પામેલા હોય. માતા-પિતા કર્મની વિચિત્રતાથી પ્રતિબોધન પામ્યા હોય તો પ્રતિબોધ

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194