SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ प्रशस्तिश्लोकाः व्यपाकुर्वन्नुव:प्रथिततरमिथ्यामतनपं, विनन्वान: प्रत्यं कलिकलुषमंतप्तहृदये । चिदासार: सिञ्चन भविजनमनोभूतलमलं, सतां गांनि पुप्यान् मपदि जिनतत्त्वाम्बुदवरः ।।१।। न विदयुद् यचिह्न न च नन इतोऽभ्रे भ्रमति यो, न मौवं मौभाग्यं प्रकटयिनुमुच्चः स्वनति च । पराद याञ्चावृन्या मलिनयनि नाङ्ग क्वचिदपि, सतां शान्ति पुप्यान् मदपि जिनतत्त्वाम्बुदवरः ।।२।। न वर्षतविव प्रतिपलमहो वर्षणपरः, खरांशु पाच्छाद्योद्गमयति ततो जानतरणिम् । जवासाभान जन्तूनपि मृजति प्रोत्फुल्लवदनान, सतां शांति पुप्यान् सपदि जिनतत्त्वाम्बुदवरः ।।३।। जनं मतं पापकृतं सुतरां यकेन, स्वाचारमीलननिरूपणकौशलेन । तेरापयाचपुरुषः प्रषितः पृथिव्यां, संस्मयंते प्रतिपलं किल भिभुराजः॥४॥
SR No.010307
Book TitleJain Siddhant Dipika
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherAdarsh Sahitya Sangh
Publication Year1970
Total Pages232
LanguageHindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy