Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
arraft टोका अ० १४ तेतलिपुत्रधपान खरितवर्णनम
་
शयनीये निषीदति, निषद्य, एवमवदत् = मनस्य कथयत् एवं खलु यथा अद्य तथैवान्यस्मिन्नपि दिवसे, अहं स्वकाद् गृहात् निर्गच्छामि, ' तं चेत्र जोत्र अभितरिया परिसा नो आढाइ, नो परियाणाइ नो अभुडेइ ' तदेव यावत् आभ्यन्तरिकी परिषद् नो आद्रियते, नो परिजानाति, नो अभ्युत्तिष्ठति, अस्यायमभिप्रायःपूर्वस्मिन् दिवसे राज्ञि प्रसन्ने मां दृष्ट्वा राजेश्वरादयः सर्वे आद्रियन्ते स्म परिजानान्ति स्म अभ्युत्तिष्ठन्मि स्म, अद्याऽपि गृहनिर्गतं मां ते तथैव सत्कारयन्तिस्म । परन्तु राज्ञि अकस्मात् अप्रसन्ने राजेश्वर तलवरमाडम्बिक कौटुम्बिकमभृतयः तथा मदीय ब्राह्याभ्यन्तरा च परिषदपि सर्वेऽपि च मां नाद्रियन्ते, नो परिजानन्ति, नो उठे! (तएण से तेतलिपुत्ते जेणेव वासघरे जेणेव सए सयणिज्जे तेणेव उवागच्छइ ) इस तरह घर पर आकर वह तेतलिपुत्र अमात्य जहां अपना वासगृह और उसमें भी जहां अपनी शय्या थी वहां गया ( उवागच्छित्ता सयगिज्जसि निसीयह, णिसीइत्ता एवं वयासी) वहां जाकर वह उस पर बैठ गया और मनही मन विचार करने लगा - ( एवं खलु अहं सयाओ गिहाओ णिग्गच्छामि, तं चैव जोव अभितरिया पुरिसा नो आढोह, नो परिजाणाइ नो अब्भुट्ठेइ - तं सेयं खलु मम अ प्पाणं जीवियाओ ववरोवित्तपत्ति कहू एवं संपेहेड ) पहिले के दिनों में जब मैं अपने घर से निकलतो था तो लोग-राजेश्वर आदि समस्त जन मुझ पर राजा की प्रसन्नता होने के कारण आता जाता हुआ देखकर मेरा आदर करते थे- मेरे आगमन आदि की अनुमोदन करते थे उठ कर अपने विनय प्रदर्शित करते थे तथा आज भी जब में घर से निकल
( तणं से तेतलिपुत्ते जेणेत्र वासघरे जेणेव सए सयणिज्जे तेणेत्र उवागच्छ ) આ રીતે ઘેર આવીને તેલિપુત્ર અમાત્ય જ્યાં તેની રહેવાની આરડી अने तेमां पशु नयां पोतानी पथारी हती त्यां गये. ( उवागच्छित्ता सयणिजसि निसीय, णिसीइत्ता एवं वयासी ) त्यांने ते तेना उपर मेसी गये। અને મનમાં જ વિચાર કરવા લાગ્યા કે
( एवं खलु अहं सयाओ गिहाओ णिग्गच्छामि, तं चैव जाव अभितरिया पुरिसा नो आढाइ, नो परिजागाइ, नो अब्भुडे-तं सेयं खलु मम अप्पाणं जीवि याओ ववरोवित्तरति कट्टु एवं संपेहेइ )
પહેલાં જ્યારે હું ઘેરથી બહાર નીકળતા હતેા ત્યારે લાકા-રાજેશ્વર વગેરે બધા લેાકા–રાજા મારા ઉપર ખુશ હતા એટલે-આવતાં જતાં જોઈને મારા આદર કરતા હતા, મારા આગમનનું અનુમેદન કરતા હતા તેમજ ઊભા થઇને વિનય પ્રદર્શિત કરતા હતા અને આજે પણ હું જ્યારે ઘેરથી નીકળાને
For Private and Personal Use Only