Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथा टीका-' जइणं भन्ते ! ' इत्यादि । जम्बूस्वामीपृच्छति-यदि खलु भदन्त ! श्रमणेन यावन्मोक्षं संप्राप्तेन सप्तदशस्य ज्ञाताध्ययनस्य अयमर्थः जितेन्द्रियाऽजितेन्द्रियागामानर्थप्राप्तिरूपो भावः प्रज्ञप्तः प्ररूपितः, अष्टादशस्य तु ज्ञाताध्ययनस्य श्रमणेन यावन्मोक्षं सम्पाप्तेन कोऽर्थः प्रज्ञप्तः ? सुधर्मास्वामी प्राह-एवं खलु हे जम्बूः ! तस्मिन् काले तस्मिन् समये रानगृहं नाम नगरमासीत् , 'वण्णओ' वर्णका-नगरवर्णनं पूर्ववद् विज्ञेयम् । तत्र खलु धन्यो नाम सार्थवाहः परिवसति । तस्य भद्रा नाम भार्याऽसीत् । तस्य खलु धन्यस्य सार्थवाहस्य पुत्राः, भद्राया आत्मजाः पञ्च सार्थवाहदारका आसन् । तेषां नामान्याह-'तं जहा' तद्यथा___टीकार्थ-जंबू स्वामी श्री सुधर्मास्वामीसे पूछते हैं कि- जइणं भंते ! समणेणं जाव संपत्तंग सत्तरसमस णायज्झयणस्स अयमढे पण्णत्ते अट्ठारसमस्म ण भंते णायन्झयणस्स समणेणं जाव संपत्ते के अठे पण्णते ? ) हे भदन्त ! श्रमण भगवान महावीर ने जो कि सिद्धिगति नाम क स्थान को प्राप्त कर चुके हैं मत्रहवें ज्ञाताध्ययन का यह पूर्वोक्त रूप से अर्थ प्रज्ञप्त किया है-तो उन्हीं सिद्विगति नामक स्थान को प्राप्त हुए श्रमण भगवान महावीर ने १८ वें ज्ञाताध्ययन का क्या अर्थ प्ररूपित किया है ? ( एवं खलु जंबू ! ) इस प्रकार जंव स्वामी के पूछने पर सुधस्विामी उनसे कहते हैं कि जंबू ! सुनों-तुम्हारे प्रश्न का उत्तर इस प्रकार है-(तेणं कालेणं तेणं समएणं रागिहे णाम यरे होत्था। वणओ तथणं धणे णामं सत्यवाहे-भद्दाभारिया-तम्सणं घण्णस्स मन्यवाहम्म पुत्ता महाए अत्तया पंच सस्थवाहदारगा होत्था, तं जहा
ટીકાર્ય–જબૂ સ્વામી શ્રી સુધર્મા સ્વામીને પૂછે છે કે–
( जण भंते ! समणेणं जाव संपत्तेणं सत्तासमस्स णायज्झयणस्स अयमद्वे पण ते भट्ठा समस्स णं भंने गायज्झयणम्म समणेणं नाव संपत्तेणं के अटे पण्णत्ते?)
હે ભદન્ત શ્રમણ ભગવાન મહાવીરે કે-જે એ સિદ્ધગતિ નામક સ્થાનને મેળવી ચુક્યા છે. સત્તરમા જ્ઞાતાધ્યયનનો આ પૂર્વોક્ત રૂપે અર્થ નિરૂપિત કર્યો છે તે તે જ સિદ્ધગતિ નામના સ્થાનને મેળવી ચુકેલા શ્રમણ ભગવાન મહાવીર ૧૮ મા સતાધ્યયનને શું અર્થ પ્રરૂપિત કર્યો છે?
( एवं खलु ज ! ) मा प्रमाणे भूस्वाभीमे प्रश्न पूछो त्यामा શ્રી સુધર્મા સ્વામી તેમને કહે છે કે હે જબૂ! સાંભળે, તમારા પ્રશ્નો જવાબ આ પ્રમાણે છે –
( तेणे कालेणं तेणं समएणं गयगिहे णामं णयरे होत्था ! वण्णओ० तत्थणं धण्णे णाम सत्यवाहे-भवा भारिया-तस्स नं धण्गरस सत्यवाहरस ता भदाए
For Private and Personal Use Only