Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाताधर्मकथा नुपूर्व्या-तीर्थकराणां मर्यादया यावद् विहरति, 'त' तत्-तस्माद् 'सेयं श्रेयः खलु अस्माकं यत् स्थविरान् आपृच्छयार्हन्तमरिष्टनेमि वन्दनायै गन्तुम् । अन्योन्यस्य =परस्परस्यैतमर्थ सर्वे पश्चानगाराः प्रतिशृण्वन्ति, स्वीकुर्वन्ति प्रतिश्रुत्य यत्रत्र स्थविरा भगवन्तस्तत्रैवोपागच्छन्ति, उपागत्य तान् स्थविरान् भगवतो वन्दन्ते नमस्यन्ति च वन्दित्वा नमस्थित्वा एवमवादिषुः-इच्छामः खलु युष्माभिरभ्यनुज्ञाता: सन्तोऽहंन्तमरिष्टनेमि यावद् गन्तुम् । स्थविरा ऊचुः यथासुखं हे देवानुप्रिया ! मन्नं सदाति, सहावित्ता एवं धयासी-एवं खलु देवाणुप्पिया! अरिहा अरिट्ठनेमी पुव्वाणु जाव विहरइ, तं सेयं खलु अम्हं थेरा आपुच्छित्ता अरहं अरष्टिनेमि वंदणाए गमित्तए) हे देवानुप्रियों ! सुनो-अहंत अरिष्टनेमि प्रभु तीर्थकर परम्परानुसार विहार करते हुए यावत् सौराष्ट्र जनपद में आये हुए हैं। लोगों के मुख से इस बात को उन पांच युधिष्ठिर आदि अनगारो ने सुना-तष आपस में एक दूसरे को-बुलाया और बुलाकर इस प्रकार कहा-देवानुप्रियो ! सौराष्ट्र जनपद में तीर्थकर परम्परा के अनुसार भगवान् अरिष्टनेमि विहार कर रहे हैं-अतः हमलोगों को स्थविरों की आज्ञा लेकर अहंत अरिष्टनेमि को वंदना करने के लिये चलना बहुत अच्छा है-उचित है-(अन्नमन्नस्स एयमढे पडिसुणेति, पडिसुणित्ता जेणेव घेरा भगवंतो, तेणेष उवागच्छह, उवागच्छित्ता थेरे भगवंते वंदंति मंसंति, वंदित्सा णमंसित्ता एवं क्यासी-इच्छामो णं पुव्वाणु० जाव विहरइ, तं सेयं खलु अम्हं थेरा आपुच्छित्ता अरहं अरिहनेमि वंदणाए गमित्तए)
હે દેવાનપ્રિયે! સાંભળો, અહંત અરિષ્ટનેમિ પ્રભુ તિર્થંકર પરંપરા મુજબ વિહાર કરતાં ચાવતું સૌરાષ્ટ્ર જનપદમાં પધારેલા છે. તેના મુખથી આ વાતને તે પાંચે યુધિષ્ઠિર વગેરે અનગારોએ સાંભળી. ત્યારે તેઓએ પરસ્પર એક બીજાઓને બોલાવ્યા અને બોલાવીને આ પ્રમાણે કહ્યું કે દેવાનુપ્રિયે ! સૌરાષ્ટ્ર જનપદમાં તીર્થંકર પરંપરા મુજબ ભગવાન અરિષ્ટનેમિ વિહાર કરી રહ્યા છે એથી સ્થવિરાની આજ્ઞા મેળવીને અરિષ્ટનેમિને વંદન કરવા માટે અમારે જવું જોઈએ.
( अनमन्नस्स एयमढें पडिसणेति, पडिसुणित्ता जेणेव थेरा भगवंतो, तेणेव उवागराइ, उवागच्छित्ता थेरे भगवंते वंदति णमंसंति, वंदित्ता गमंसित्ता एवं बयासी-इच्छामो णं तुम्भेहि अन्भणुमाया समाणा अरहं अरिष्टनेमि जाव गमित्तए
For Private and Personal Use Only