Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
વર્ષ
छाताधर्मकथासूत्रे
"
कवि णाम' कपिलो नाम वासुदेवो राजाऽऽसीत् 'महया हिमवंत ० ' वण्णओ ' महाहिमवानित्यादि वर्णकः वर्णनं पूर्वोक्तवद् बोध्यम् ।
तस्मिन् काले तस्मिन् समये मुनिसुव्रतोऽईन् चम्पायां नगर्यां पूर्णभद्रे नाम्नि चैत्ये समत्रसृतः । तस्य समीपे कपिलो नाम वासुदेवो धर्मं श्रृणोति । ततः खलु स कपिलो वासुदेवः मुनिसुव्रतस्यार्हतोऽन्तिके धर्म शृण्वन् कृष्णस्य वासुदेवस्य शङ्खशब्दं शृणोति ततः खड्ड तस्य कपिलस्य वासुदेवस्य अयमेतद्रूप := वक्ष्यमाणस्वरूपः, ' अज्झत्थिए ' आध्यात्मिकः = आत्मगतः संकल्पो= विचारः, यावद् समुदपद्यत - किम्-अन्यो घातकीपण्डे द्वीपे भारते वर्षे द्वितीयो वासुदेवः नामकी नगरी थी । उसमें पूर्णभद्र नाम का उद्यान था । ( तत्थणं चंपा नयरीए कपिले नाम वासुदेवे राया होत्था, महया हिमवंत वण्णओ तेणं कालेणं तेणं समएणं मुणिसुव्वए अरहो, चंपाए पुण्णभद्दे समोसढे ) उस चंपानगरी में कपिल नाम के वासुदेव राज्य करते थे । ये महा हिमवान् पर्वत जैसे गुणों से पूर्ण थे । पहिले जैसा वर्णन राजाओंका भिन्न २ जगह किया गया है वैसा ही वर्णन इसका भी जानना चाहिये । उस काल और उस समय में मुनि सुव्रत तीर्थंकर चंपा नगरी में इस पूर्ण भद्र उद्यान में आये हुए थे ( कविले वासुदेवे धम्मं सुणेह, तरण से कविले वासुदेवे मुणिस्रुव्वयस्स अरहाओ धम्मं सुणेमाणे कण्हस्स वासुदेवस्स संखसदं सुणेइ, तएण तस्स कविलस्स वासुदेवस्स इमेयावे अज्झत्थिए समुप्पज्जित्था - किं मण्णे, धायइसंडे दीवे भारहे वासे दोच्चे वासुदेवे समुपपणे ? जस्स णं अयं संखसद्दे ममपिव मुहवायपूरिए बीयं
( तत्थणं चंपा नयरी कपिले नाम वासुदेवे राया होत्था, महया हिमवंत वण्णओ, तेणं कालेणं तेणं समएणं मुनिसुव्त्रए अरहा, चंपाए पुण्णभद्दे समोसढे ) તે ચંપા નગરીમાં કપિલ નામે વાસુદેવ રાજ કરતા હતા. તેએ મહા હિમવાન વગેરે જેવા મળવાન હતા. પહેલાં જુદા જુદા રાજાઓનું જે પ્રમાણે વર્ણન કરવામાં આવ્યું છે તે પ્રમાણે આ રાજાનું પણ વર્ષોંન જાણી લેવું જોઇએ. તે કાળે અને તે સમયે મુનિસુવ્રત તીર્થંકર ચંપા નગરીમાં તે પૂર્ણભદ્ર ઉદ્યાનમાં પધાર્યા હતા.
( कविले वासुदेवे धम्मं सुणेइ, तरणं से कविले वासुदेवे मुणि सुव्वयस्त अरहाओ धम्मं सुणेमाणे, कण्हस्स वासुदेवस्स संखसदं सुणेइ, तए णं तस्स कविलस्स वासुदेवस्स इमेयारूवे अज्झथिए समुप्पज्जिस्था- किं मण्णे धायइसंडे दीवे भारदेवासे दोच्ये वासुदेवे समुप्पण्णे ? जस्स णं अयं संखसद्दे ममं पित्र मुहवायपूरिए वीयं भवइ )
For Private and Personal Use Only