Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अथाष्टादशमध्ययनम् ॥ अथाष्टादशमारभ्यते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वस्मिन् अध्ययने इन्द्रियवशवर्तिनाम् वशीकृतेन्द्रियाणां च अनौँ प्रोक्तौ, इह तु लोभावि. ष्टानां लोभरहितनां च तावेवोच्येते, इत्येवं पूर्वेण सह संबद्धमिदमध्ययनम् , तस्येदमादिम सूत्रम्-' जइणं भंते' इत्यादि
मूलम्-जइ णं भंते! समणेणंजाव संपत्तेणं सत्तरसमस णायज्झयणस्स अयम? पण्णत्ते, अटारमस्स णं भंते ! णायज्झय. णस्स समणेणं जाव संपत्तेणं के अटे पण्णत्ते ? एवं खलु जंब! तेणं कालेणं तेणं समएणं रायगिहं णाम जयरे होत्था । वण्णओ० । तत्थ णं धणे णामं सत्थवाहे । भदाभारिया तस्स णं धण्णस्स सत्थवाहस्स पुत्ता भदाए अत्तया पंचसत्थवाह
अठारहवां अध्ययन प्रारंभ
सुसमादारिका का वर्णन सन्नहर्वा अध्ययन समाप्त हो चुका हैं। अब १८ वां अध्ययन प्रारंभ होता है। इस अध्ययन का पूर्व अध्ययन के साथ इस प्रकार से संबध है-कि पूर्व अध्ययन में इन्द्रियवशवर्ती तथा वशकृत इन्द्रियवाछे जीवों को अर्थ की प्राप्ति होना कहा गया है। अब इस अध्ययन में सूत्रकार यह कहेंगे कि जो लोभ कषापसे युक्त तथा लोभ कषाय से रहित जीव होते हैं वे अनर्थ और अर्थ प्राप्ति से योग्य होते हैं। इस अध्ययन का सर्व प्रथम सूत्र यह है-'जइणं भंते ' इत्यादि।
અઢારમા અધ્યયનને પ્રારંભ
સુંસમાદારિકાનું વર્ણન સત્તરમું અધ્યયન પુરું થયું છે. હવે અઢારમા અધ્યયનની શરૂઆત થાય છે. આ અધ્યયનનો પહેલા અધ્યયનની સાથે આ જાતને સંબંધ છે કે પહેલા અધ્યયનમાં ઈન્દ્રિય વશવર્તી તેમજ વશીકૃત ઈન્દ્રિયવાળા જીવને અર્થની પ્રાપ્તિ થાય છે, તે વિશે કહેવામાં આવ્યું છે. સૂત્રકાર હવે આ અધ્યયનમાં આ વાતનું સ્પષ્ટીકરણ કરશે કે જે આ લેભકષાયથી તેમજ લેભકષાયથી હિત હોય છે. તેઓ અનર્થ અને અર્થ પ્રાપ્તિને લાયક ઠરે છે. આ અધ્યपननु पडे सूत्र मा छे-जइण भते समणेण महावीरेण इत्यादि
For Private and Personal Use Only