Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७०४
शाताधर्मकथासूत्र समागतः । अनन्तरं स धन्यः सार्थवाहः सपुत्रो धर्म श्रुत्वा प्रवजितः, प्रवज्यानन्तरम् ' एकारसंगवी' एकादशाङ्गवित्-एकादशाङ्गाभिज्ञो जातः 'मासियाए' मासिक्या संलेखनया कालं कृत्वा ' सोहम्मे सौधर्मे कल्पे 'उपपन्नः' । पुनः ततच्युतः महाविदेहे वर्षे' सिज्झिहिइ' सेत्स्यति-मुक्ति प्राप्स्यति । सम्प्रति धन्यसार्थवाहदृष्टान्तेन जम्बूस्वामिनं सम्बोध्य श्रीसुधर्मास्वामीप्राह 'जहा वि इत्यादिना
'तेणं कालेणं तेणं समएणं इत्यादि।
टीकार्थ-(तेणं कालेणं तेणं समएणं ) उस काल और उस समय में (समणे भगवं महावीरे) श्रमण भगवान् महावीर (गुणसिलए चेहए समोसढे, से णं धणे सत्यवाहे सपुत्ते धम्मं सोचा पव्वइए-एक्का रसंगवी-मासियाए संलेहणाए सोहम्मे उववण्णे, महाविदेहे वासे सिझिहिइ ) गुणशिलक उद्यान में आये। उनसे धर्म का उपदेश सुनकर वह धन्यमार्थवोह अपने पांचों पुत्रों सहित उनके पास प्रवजित हो गया। प्रव्रजित होकर धीरे २ वह एकादशांगों का ज्ञाता भी हो गया। अन्त समय में उसने एक मास की संलेखना धारणकर काल अवसर काल किया-तो उसके प्रभाव से वह सौधर्म कल्प में उत्पन्न हो गया। वहां से चव कर अब वह महाविदेह क्षेत्र में मुक्ति को प्राप्त करेगा। इस धन्यसार्थवाह के दृष्टान्त से जंबू स्वामीको संबोधितकर के श्री
- तेणं कालेणं तेणं समएणं' इत्यादि
Atथ-(तेणं कालेणं तेणं समएणं ) ते ॥णे भने ते समय (समणे भगवं महावीरे ) श्रम भगवान महावीर
(गुणसिलए चेइए समोसढे । सेणं धण्णे सत्थवाहे सुपुत्ते धम्मं सोचा पाइए-एक्कारसंगवी-मासियाए संलेहणाए सोहम्मे उबवण्णे, महाविदेहे वासे सिज्झिहिइ )
ગણશિલક ઉદ્યાનમાં આવ્યા. તેમની પાસેથી ધર્મોપદેશ સાંભળીને તે ધન્ય સાર્થવાહ પિતાના પાંચ પુત્રની સાથે તેમની પાસે પ્રજિત થઈ ગયો. પ્રવ્રજિત થઈને તે ધીમે ધીમે એકાદશ (અગિયાર) અંગને જ્ઞાતા પણ થઈ ગયે. છેવટે મૃત્યુ સમયે એક માસની સંલેખના ધારણ કરીને કાળ અવ. સરે તેણે કાળ કર્યો. તે તેના પ્રભાવથી સૌધર્મ કલ્પમાં ઉત્પન્ન થઈ ગયો. ત્યાંથી ચવીને હવે તે મહાવિદેહ ક્ષેત્રમાં મુક્તિ પ્રાપ્ત કરશે. આ ધન્ય સાથે. વાહના દષ્ટાન્તને સામે રાખીને શ્રી સુધર્મા સ્વામીએ જ બૂ સ્વામીને સંબોધિત
For Private and Personal Use Only