Book Title: Gnatadharmkathanga Sutram Part 03
Author(s): Kanahaiyalalji Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृत
टीका अ० १६ द्रौपदीवरितवर्णनम्
२८५
खलु द्रुपदो राजा वासुदेवप्रमुखाणां बहूनां राजसहस्राणाम् आगमं= आगमनं ज्ञात्वा प्रत्येकं २ दस्तिस्कंधवरगतः, हयगजरथ महाभटसमूहपरितः, अध्य= पानार्थं जलं पाद्ये=चरणप्रक्षालनार्थमुदकं च गृहीत्वा सर्वद्वर्या छत्रचामरादिरूपया काम्पिल्यस्तो निर्गच्छति, निर्गत्य यत्रैव ते वासुदेवमुखा बहुसंख्यका राजानस्तत्रैवोपागच्छति, उपागत्य तानि वासुदेवमुखागि बहूनि राजसहस्राणि= तान् बहुसहस्र संख्याकान् वासुदेवमुखान् राज्ञः, अर्मेण च पायेन च सत्कारप्रमुख अनेक सहस्र राजाओं को बैठने के लिये पृथकर स्थान बनाओ । उन्होंने राजाकी आज्ञानुसार बैसा ही किया और इसकी खबर राजा को कर दी । (तणं दूवए वासुदेव पामुक्खाणं बहूणं रायसहस्साणं आगमं जाणेता पत्तेयं २ हत्थिखंध जाब पडिवुडे अग्धं च पज्जं च गहाय सव्वि डीए कंपिल्लपुराओ निग्गच्छइ, निगच्छित्ता जेणेव ते वासुदेव पामोक्खा बहवे रायसहस्सा तेणेव उवागच्छइ, उवागच्छित्ता ताई वासुदेवपामुक्खाई अग्वेग य पज्जेण य सक्कारेइ, सम्माणे ) इसके बाद दुपद रोजा वासुदेव प्रमुख हजारों राजाओं को आगमन जानकर अपने प्रधान हस्ती पर आरूड हो हय, गज, रथ तथा महानों के समूह के साथ २ प्रत्येक राजा के लिये अध्ये-पीने के लिये पानी, पाद्य-चरण प्रक्षालन के जल लेकर छत्रचामर आदि अपनो राजविभूति से युक्त होकर कांपिल्य पुर नगर से निकले निकलकर जहां वासुदेव प्रमुख हजारों राजा थे वहां गये। वहां जाकर उन्होंने उन वासुदेव प्रमुख हजारों राजाओं का अर्ध्य
-
હજારો રાજાઓને બેસવા માટે જુદા જુદા સ્થાન તૈયાર કરો. તે લાકોએ પણ રાજાની આજ્ઞા મુજબ જ બધું કામ પતાવી દીધું અને કામ થઈ ગયાની ખબર रान सुधी पडयाडी हीघी ( तग दुबर वासुदेवपामुकखाणं' बहूगं रायसहस्सा आगम जाणेता पतेयं २ इत्थिबंध जाव पडिवुडे अग्धं च पज्ज' च गहाय सव्त्रिद्दृढोए कंपिल्लपुराओ गिगच्छर, निमच्छितः जेगेव ते वासुदेवना मोक्खा बहवे रायसहस्सा तेणेत्र आगच्छर, उबगच्छिता ताई वासुदेवपामुक्खाई अणय पज्जेण य सकारेश, सम्नागेइ ) त्यापछा वासुदेव प्रमुख मरे। રાજાએનું આગમન સાંભળીને દ્રુપદ રાજા પોતના પ્રધાન હાથી ઉપર સવાર થયા અને ઘેાડા, હાથી, રથ તેમજ મહાલયોના સમૂહની સાથે દરેકે દરેક રાજાને માટે અ-પીવા માટે પાણી-લઇને છત્ર ચામર વગેરે પેતાની રાજ વિભૂતિથી યુક્ત થઈને કાંપિધ્ધપુરથી બહાર નીકળ્યા અને નીકળીને જ્યાં વાસુદેવ પ્રમુખ હજારો રાજા હતા ત્યાં પહોંચ્યા ત્યાં જને તેમન્ને તે
For Private and Personal Use Only