SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भवति भवति चात्र श्लोक इति पूर्ववत्. स चायं-विविध इति-विविधगुणतपोरतो हि नित्यमनशनाद्यपेक्षयानेकगुणं यत्तपस्तद्रत एव सदा भवति निराशो निष्पत्याश इहलोकादिषु, निर्जरार्थिकः कर्मनिर्जरार्थी, स एवम्भूतस्तपसा विशुद्धेन धुनोत्यपनयति || साधुः पुराणपापं चिरन्तनं कर्म, नवं च न बनात्येवं युक्तः सदा तपःसमाधाविति. ४. उक्तस्तपःसमाधिः, अथाचारसमाविविहगुणतवोरए निच्चं भवइ निरासए निजरहिए । तवसा धुणइ पुराणपावगं जुत्तो सया तवसमाहिए। चउविहा खलु आयारसमाही भवइ, तं जहा–नो इहलोगट्टयाए आयारमहिहिजा नो परलोगट्टयाए आयारमहिट्टिज्जा, नो कित्तिवन्नसदसिलोगट्टियाए आयारमहिजा नन्नत्थ आरहंतेहिं हेऊहिं आयारमहिडिजा, चउत्थं पयं भवइ, भवइ अ इत्थ सिलोगो। जिणवयणरए अतिंतिणे पडिपुन्नायइ माययहिए । आयारसमाहिसंवुडे भवइ अ दंते भावसंधए ५. । धिमाह-चउविहेति-चतुर्विधः खल्वाचारसमाधिर्भवति, तद्यथा-नेहलोकार्थमाचारमधितिष्ठेत्, न परलोकार्थमाचारमधितिष्ठेत्, न कीर्तिवर्णशब्दश्लोकनिमित्तमाचारमधितिष्ठेत्, नान्यवाहतैरर्हत्सम्बन्धिभिहेंतुभिराचारं मूलगुणोत्तरगुणमयमधितिष्ठेन्निरीहः सन् यथा मोक्ष एव भवति, भवति चतुर्थ पदं, भवति चात्र श्लोक इति पूर्ववत्. । स चायं-जिणवयण इत्यादि For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy